Book Title: Nandanvan Kalpataru 2003 00 SrNo 10
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
लघुशान्तिस्तोत्रपादपूर्तिः
प्रेषक : प्रद्युम्नसूरिः ।
कर्ता : आ. धर्मधुरन्धरसूरिः ।
ASSE
भूमिका
प्रातःस्मरणीयपूज्यचरणाचार्यश्रीविजयधर्मधुरन्धरसूरिमहाराजेन नवस्मरणस्तोत्रगतपद्यानामन्त्यचरणमादाय पादपूर्तिप्रकारेण स्तोत्राणां रचना कृताऽस्ति । तदन्तर्गतं नवमं स्तोत्रं श्रीबृहत्शान्तिस्तोत्रं प्रायो गद्यबहुलं वर्तते । अतस्तत्स्थाने लघुशान्तिस्तोत्रं स्वीकृतम् । तस्य चरमचरणमाश्रित्य स्तोत्ररचना कृताऽस्ति।
___ मूलस्तोत्रं मन्त्राक्षरगर्भितं वर्तते । अतः तत्पादपूर्तिरपि तदनुसारिणी एव शोभना स्यादिति दृष्ट्या, अहमन्त्रसाधकः श्रीविजयधर्मधुरन्धरसूरिमहाराजः प्रासादिकेऽस्मिन् स्तोत्रे तन्मन्त्रमहिमानमगुम्फयत् । स्तोत्रपाठवेलायां स्तोत्रमिदं किमपि प्राचीनस्तोत्रमिव नूनं प्रतिभाति ।
आस्वाद्यतां पाठकगण: स्तोत्रमेतदिति प्रार्थयामि ।
19
* C\o. Sri Jitendra Kapadia, १०, लाभ कोम्प्ले क्ष,
१२-B, सत्तर तालुका सोसा. पो. नवजीवन, अहमदावाद-३८००१४
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 140