SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ लघुशान्तिस्तोत्रपादपूर्तिः प्रेषक : प्रद्युम्नसूरिः । कर्ता : आ. धर्मधुरन्धरसूरिः । ASSE भूमिका प्रातःस्मरणीयपूज्यचरणाचार्यश्रीविजयधर्मधुरन्धरसूरिमहाराजेन नवस्मरणस्तोत्रगतपद्यानामन्त्यचरणमादाय पादपूर्तिप्रकारेण स्तोत्राणां रचना कृताऽस्ति । तदन्तर्गतं नवमं स्तोत्रं श्रीबृहत्शान्तिस्तोत्रं प्रायो गद्यबहुलं वर्तते । अतस्तत्स्थाने लघुशान्तिस्तोत्रं स्वीकृतम् । तस्य चरमचरणमाश्रित्य स्तोत्ररचना कृताऽस्ति। ___ मूलस्तोत्रं मन्त्राक्षरगर्भितं वर्तते । अतः तत्पादपूर्तिरपि तदनुसारिणी एव शोभना स्यादिति दृष्ट्या, अहमन्त्रसाधकः श्रीविजयधर्मधुरन्धरसूरिमहाराजः प्रासादिकेऽस्मिन् स्तोत्रे तन्मन्त्रमहिमानमगुम्फयत् । स्तोत्रपाठवेलायां स्तोत्रमिदं किमपि प्राचीनस्तोत्रमिव नूनं प्रतिभाति । आस्वाद्यतां पाठकगण: स्तोत्रमेतदिति प्रार्थयामि । 19 * C\o. Sri Jitendra Kapadia, १०, लाभ कोम्प्ले क्ष, १२-B, सत्तर तालुका सोसा. पो. नवजीवन, अहमदावाद-३८००१४ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy