Book Title: Nandanvan Kalpataru 2002 00 SrNo 08
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 6
________________ वाचकानां प्रतिभावः नन्दनवनकल्पतरुः स्वराट्साम्राज्यमभिधत्तेऽपि । गीर्वाणवाणीविपिने त्रिभुवनकीर्तित्रयीरूढः ! ॥१॥ विपुल भरतभुवि सौख्यं सौभाग्यमादधती देवी । सरस्वतीयं ब्राह्मी भारतं भारतं संतनुते ॥२॥ ऋषीणां मुनीनामार्याणां मन्त्रसूत्रवार्तासमयानाम् । कवितावल्लीकदम्बानां कल्लोलिनी रसदा भारती ॥३॥ पालिप्राकृतापभ्रंशैराधुनिकाभिः सहस्रेण । परिवृत्ता वृता सम्राजीव निखिलजननी संस्कृता जयति ॥४॥ भारत ! भारतः स्याः स्वार्थं परार्थं विश्वार्थञ्च स्याः । शाखाप्रशाखासु भृशं रम मा गमस्तन्मूलनिकृन्तनम् ॥५॥ संस्कृतिः सा प्रथमा धन्या विश्ववारोद्भासयत्यखिलम् । तस्या वाणी सनत्नी विलसति किल संस्कृता भाषामणिः ||६|| नन्दनवनकल्पतरुराकल्पं विलसताद्भूयोऽपि । Jain Education International 11 eft: 11 संस्कृतिस्यन्दिनी बत संस्कृतभासुरा भासतामोम् ॥७॥ अमन्दानन्दसन्दोहमलभे नन्दने वने । कल्पतरोर्वरारोहमालक्ष्य कविझङ्कृतम् ॥८॥ सप्रश्रयादरं वन्दे कीर्तित्रयमुनित्रयम् । धर्मक्षेत्रकुरुक्षेत्रे सुरेन्द्रः कविपण्डितः ॥९॥ श्रीविजयशीलचन्द्रसूरेर्ध्यायं ध्यायं सुकृतीर्हृदयम् । प्रतिभावमिमं धत्ते रत्नत्रयिणां तुरीयमालोक्य ॥१०॥ सबहुमानविनयं (सुरेन्द्रमोहनो मिश्रः) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 128