SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः नन्दनवनकल्पतरुः स्वराट्साम्राज्यमभिधत्तेऽपि । गीर्वाणवाणीविपिने त्रिभुवनकीर्तित्रयीरूढः ! ॥१॥ विपुल भरतभुवि सौख्यं सौभाग्यमादधती देवी । सरस्वतीयं ब्राह्मी भारतं भारतं संतनुते ॥२॥ ऋषीणां मुनीनामार्याणां मन्त्रसूत्रवार्तासमयानाम् । कवितावल्लीकदम्बानां कल्लोलिनी रसदा भारती ॥३॥ पालिप्राकृतापभ्रंशैराधुनिकाभिः सहस्रेण । परिवृत्ता वृता सम्राजीव निखिलजननी संस्कृता जयति ॥४॥ भारत ! भारतः स्याः स्वार्थं परार्थं विश्वार्थञ्च स्याः । शाखाप्रशाखासु भृशं रम मा गमस्तन्मूलनिकृन्तनम् ॥५॥ संस्कृतिः सा प्रथमा धन्या विश्ववारोद्भासयत्यखिलम् । तस्या वाणी सनत्नी विलसति किल संस्कृता भाषामणिः ||६|| नन्दनवनकल्पतरुराकल्पं विलसताद्भूयोऽपि । Jain Education International 11 eft: 11 संस्कृतिस्यन्दिनी बत संस्कृतभासुरा भासतामोम् ॥७॥ अमन्दानन्दसन्दोहमलभे नन्दने वने । कल्पतरोर्वरारोहमालक्ष्य कविझङ्कृतम् ॥८॥ सप्रश्रयादरं वन्दे कीर्तित्रयमुनित्रयम् । धर्मक्षेत्रकुरुक्षेत्रे सुरेन्द्रः कविपण्डितः ॥९॥ श्रीविजयशीलचन्द्रसूरेर्ध्यायं ध्यायं सुकृतीर्हृदयम् । प्रतिभावमिमं धत्ते रत्नत्रयिणां तुरीयमालोक्य ॥१०॥ सबहुमानविनयं (सुरेन्द्रमोहनो मिश्रः) For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy