Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥११४॥
कृतस्नाना जिनाधीश-मभ्यर्च्य विधिपूर्वकम् । परिधाय सिते वस्त्रे, तन्नृपाऽऽस्थानमभ्यगात् ॥२३४॥ दुर्लभदेविका मुख्या, अन्तःपुर्यो दिदृक्षया । नेपथ्याऽन्तरिताः, तस्थु-विसंस्थुलमनस्तलाः ॥२३५॥ अथ प्रज्वलितो वहि-ज्वालाजालभयङ्करः । तापितं तेन तत्तैलं, यत्कटाहोदरस्थितम् ॥ २३६ ॥ यथा यथा ज्वलत्यग्नि-स्तैलं शब्दायते यथा । मनांस्यपि विपक्षाणां, दहतीव तथा तथा ॥ २३७॥ धर्माधिकरणाऽऽधीशैः, प्रक्षिप्तस्तप्तमापकः । प्रलयाऽनलकीलाभो, भवेत् स्नेहगतोऽप्यलम् ॥२३८॥ इतश्चम्पकमालाऽथ, विस्मेराऽऽननशालिनी । उवाचेति मृदुध्वानं, संयोज्य करकुङ्मलम् ॥२३९॥ मनोवचनकायैश्च, खमान्तेऽपि परो नरः । ध्यातः स्मृतश्च चेवढे', दह्या मे करकुमलम् ॥२४०॥ कर्मणा मनसा वाचा, हास्येनापि परः पुमान् । विधृतो दीक्षितश्चाऽस्ति, दह्या मे करकुमलम् ॥२४१॥ एवमुक्तवती याव-द्देवी चम्पकमालिका । तावत्स्वचेष्टितं वीक्ष्या-चके दुर्लभदेविका ॥२४२॥ सुलसाचेष्टितं सर्व-मत्कृतं भविता स्फुटम् । गुह्यं न सहते प्रायः, सर्वदा क्षोणिमण्डलम् ॥२४३॥ अस्याः शापप्रदानेन, भाविनी भस्मसादहम् । सती प्रकोपिता यस्मा-देशभङ्गाय जायते ॥ २४४॥ ध्यात्वेति दुर्लभा देवी प्रणम्य प्रणयान्वितम् । देवी चम्पकमालाच, विजिज्ञपदिदं वचः ॥२४५॥ ममाऽभ्यर्थननूर्णायाः, सुलसाया विजृम्भितम् । देवि! जानीहि ते क्वापि, कलङ्कः किल विद्यते? ॥२४६॥ देहि प्रष्ठेऽभयकर, सतीजन्ममतल्लिके! । विनम्र सव्यलीके च, महात्मानः कृपापराः ॥२४७॥
KKRIXXOXO
| नवमो भवः
जिनदेशनायां | सम्यक्त्वोपरि चम्पकमालाकथा
॥११४॥
यत:
For Private and Personal Use Only
Loading... Page Navigation 1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330