Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतस्वामिचरितम्
॥ १३५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमाशुद्वर्तयामासु - दिव्यचूर्णेन चक्रिणम् । स्वर्णकुम्भैः करोत्क्षिप्तैः, स्नपयामासुरङ्गनाः ।। १६० ।। अथ चत्री कृतस्नानः कृतचारुविलेपनः । संव्यानः शुशुभे वस्त्रे - हरहासैरिवोज्वलैः ॥ १६९ ॥ गुणौघैरिव नेपथ्यैः सर्वाङ्गीणैर्विभूषितः । उद्घोष्यमाणमाङ्गल्य, चक्री द्विरदमासदत् ॥ १६२ ॥ सर्वतो ध्वनयन्योद्धु, व्याहरन्भिव विद्विषः । प्रस्थानमङ्गलाख्यायी, दुन्दुभिर्व्यानशे दिशः ।। १६३ ॥ समदैर्द्विरदैरुचै- जङ्गमैरिव पर्वतैः । अश्वैः सूर्याश्वविजय - प्रस्थितैरिव सर्वतः ॥ १६४ ॥ रथैः स्वयंवरागारै -रिव जयश्रियः । अन्वितः पत्तिसङ्घातः सिंहरिव सविक्रमैः ॥ १६५ ॥ त्रयोदशमहारत्ने - द्वेषिद्वेषविजित्वरैः । महापद्मो महाबाहु - श्री चक्रानुगोऽचलत् ॥ १६६ ॥ ॥ त्रिभिर्विशेषकम् ॥ अनुकूलैस्तदोत्कर्ष - वल्लीपल्लवनाम्बुदः । आख्यायि दिग्जयस्तस्य शकुनैर्गणकैरिव ॥ १६७ ॥ अथ योजनमानेन, प्रयाणेनान्वहं व्रजन् । जगाम मागधं तीर्थ-मर्थसिद्धेरिवाऽऽलयम् ।। १६८ ।। तीर्थकुमारमेषोऽपि कृत्वा मनसि मागधम् । कृताऽष्टमः संयुगीनं, रथमध्यास्त चक्रभृत् ॥ १६९ ॥ चतुर्घण्टरथारूढो, नाभिदनं पयोऽम्बुधेः । गत्वाऽधिज्यं धनुः कृत्वा, नामाङ्कं वाणमक्षिपत् ॥ १७० ॥ द्वादशयोजनान्येषो ऽतिक्रम्य क्षणमात्रतः । मागधेशसभामध्ये, पपात हृदि शल्यवत् ॥ १७१ ॥ तेनास्य मारुतेनेव, क्रोधवह्निरदीप्यत । ऊर्ध्वभ्रूपल्लवोल्लास - धूमवल्ली भयानकः ॥ १७२ ॥ तत्र मत्रानिवाssलोक्य, चक्रिनामाक्षराण्यसौ । गूढपादिव शान्तोऽभू- नासाध्यं किं धनुष्मताम् ! ॥१७३॥
For Private and Personal Use Only
सप्तमः सर्गः
नक्मो भवः
भूकम्प कारणे विष्णुकुमारवृत्तान्तः
॥ १३५ ॥
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330