Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वगुरोरन्तिकेऽग्राहि, धर्मो जीवदयापरः । भङ्गं न तस्य कुर्वेऽहं स्वसिक्तस्येव शाखिनः ॥ २३३ ॥ विहस्याऽथ प्रियाऽवोच-दहो ! ते धर्मबुद्धिता । रक्षन्परमतान्प्राणान् कुटुम्बं हंसि सौनिकः ॥ २३४ ॥ अथाऽन्ये मिलिताः सर्वे, तत्प्रियापक्षमार्गगाः । युक्तेयं भाषते रामा, कुटुम्बार्थे के पातकम् ? || २३५॥ स जालं ग्राहितस्तैश्च प्रसह्याऽसावाक्यतः । पिपीलिकाभिलग्नाभि- मर्यते पवनाशनः ।। २३६ ॥ गत्वा तरङ्गिणीं जालं, क्षिप्तं तेन नदीरये । पुरस्तादिव नृत्यन्तो, मृत्योः पेतुस्तरां झषाः ॥ २३७ ॥ कम्पमान तनूनेनान् दृष्ट्वाऽभूत्करुणापरः । वासिता जिनवाचा ये, ते स्युरीदृशमानसाः ।। २३८ ।। मुक्त्वा जालं नदीतीरे, आकृष्टास्तिमय- स्ततः । तेषां मध्यात्पुनर्भना, पदौ कस्यापि काचन ।। २३९ ॥ तं नृत्यन्तं समालोक्य, मीनं दीनशरीरकम् । प्रयाताऽस्मि कथं पार - माः पापस्य महीयसः ॥ २४० ॥ अहं कृते कुटुम्बस्य, वधं जीवं करोमि न । करोम्येव दयाधर्म्म, किं कुटुम्बेन सागसा ? ॥ २४९ ॥ ध्यात्वेति दृढसत्त्वेन, विज्ञातजिनतन्त्रतः । प्रपेदेऽनशन धीर - स्तीर्थङ्करपदस्मृतिः ॥ २४२ ॥ अथासौ मागधे देशे, पूर्वाशामुकुटोपमे । भूभुजा नीतिविज्ञेन, पालिते नरवर्म्मणा ॥ २४३ ॥ मणिकृच्छ्रेष्ठिनः परयां, सुलसायां स नन्दनः । उत्पन्नो नन्दनत्वेन, मृतिः पित्रोरथाऽभवत् ॥ २४४॥ सकुटुम्बगृहस्यापि, मारिरासीद्भयङ्करः । ततो लोकैर्वृतिश्चक्रे, हन्त प्राणा हि वल्लभाः ॥
२४५ ॥
यतः
ददाति दयया योनं, पयः पाययते च यः । तस्याञ्चलदलैर्लग्नो, मारिः प्रसरति क्षितौ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
२४६ ॥
नवमो मयः
भुकम्पकारणे
विष्णुकुमार
वृत्तान्तः
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330