Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमः सर्गः
श्रीमुनिसुबतखामि
चरितम् ॥१५५॥
सहसा साहसाविष्टा, साऽश्चकारितभट्टिनी। निर्ययौ वासवेश्मान्त-रि प्रोद्धाट्य पश्चिमम् ॥ २८२॥ तामनु प्रागमत्प्रेयान्दीनदीनो रुरुत्सया। मां विहाय व याताऽसि ?, त्वत्परायत्तमानसम् ।। २८३ ।। वश्चयित्वाऽनुयान्तं तं, साऽशोकवनिकां ययौ । एषोऽपि तस्थावति हि, व्याकृष्टं त्रुट्यति स्फुटम् ॥२८४॥ यावद्गन्तुं प्रवृत्तापि, पितृवेश्म महानिशि। असौ तावद्धृता चौरै- हन्त! कोपदुरन्तता।। २८५ ॥ इमां पलायमानाच, क्रन्दन्ती कुररीमिव । अरुन्धन्दस्यवो वेगात् , सापायं रात्रिसप्र्पणम् ॥२८६।। पूत्करिष्यसि चेत्पापे!, छेत्स्यामस्ते शिरोधराम् । इत्युक्तवन्तो गृह्णन्ते, पाणिनाऽजामिव स्वयम् ॥२८७|| अरे! दारिद्यमुद्रां नो, विद्रोष्यति विभूषणैः । भविता प्राभृतमियं, पल्लीभर्तुरसंशयम् ॥ २८८॥ इत्युक्त्वा तैरथाऽऽनीता, निजपल्ली सुलोचना । न भवेदन्यथाभावः, कृतं कर्मैव वेद्यते ॥ २८९ ॥ तत्राऽऽसीद्विजयो नाम, दस्युसेनाधिनायकः । त एनां प्राभृतीचक्रुः, खीरत्नमितिवादिनः ॥२९०।। एनां रूपश्रिया हृद्या, पुरुहूतप्रियामिव । वीक्ष्य वित्तं ददौ तेभ्यो, विजयः पल्लिनायकः ॥ २९१ ॥ एतान्विसृज्य रागान्धो, मातुरपितवानिमाम् । अम्ब ! बन्दीमिवेमां मे, प्रियां कारयत द्रुतम् ।।२९२॥ एकान्ते तां प्रविश्योच्चै-स्तया प्रीतितरङ्गितम् । अभाष्यत विशेषेण, माता पुत्रार्थकारिणी ॥२९३॥ अयं भद्रे ! मम सुतो, विजयः पल्लिनायकः । सूर्यवद्यो विराजिष्णुर्दुर्जयो स परैरपि ॥ २९४ ॥ तुष्टो यस्यैष सुभगे, तुष्टस्तस्य धनाधिपः । क्रुद्धो यस्योपरि प्रायः, कृतान्तस्य स गोचरः ॥ २९५ ।। एतद्भयाद्विलीयन्ते, गर्भा अपि मृगीदृशाम् । म्रियन्ते किमुतोत्पना, नास्त्येष सदृशःक्षितौ ।। २९६ ।।
नवमो भवः सुकोशल
॥१५५॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330