Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनि
अष्टमः सर्गः
सुव्रतस्वामि
चरितम् ॥१५८॥
निर्नष्टशर्मणां शर्म, नारकाणामपि क्षणम् । प्रभोर्निर्वाणकालेऽस्मि -नपूर्व समजायत ।। ३७२ ॥ मुनयोऽपि महासत्त्वा, विहिताऽनशनक्रियाः। सर्वकर्मविनिर्मुक्ता, लेभिरे पदमव्ययम् ॥ ३७३ ॥ क्षीराम्भोधिजलैर्गात्र-मिन्द्रोऽनपयदर्हतः । अङ्गरागेण दिव्येन, विलिलेप सुगन्धिना ॥ ३७४ ॥ परिधाय सिते वस्त्रे, शिविकायां विमानवत् । स्वयं न्यधात् प्रभोर्देह, वासवः साश्रुलोचनः ।। ३७५ ।। मूर्ध्नि मालामिवाऽधात्सी-बुरिशक्रस्ततोऽथ ताम् । धूपमुद्गाहयामास, पुरस्तस्या दिवौकसा ॥३७६॥ श्रावक-श्राविकौघेषु, शोकः शोकेष्विवाधिकम् । श्रीसुव्रतरवौ प्राप्ते, नयनानामगोचरम् ॥३७७॥ भणन्त्यो रासकान्देव्यः, प्रस्खलन्ति पदे पदे । स्मरन्त्यः स्वामिनः सौम्यान् , गुणग्रामाननेकधा ॥३७८॥ खामिनोऽङ्ग चितामध्ये, विदधेऽथ पुरन्दरः । अग्नीनग्निकुमाराच, विचक्रुस्तत्र वेगतः ॥ ३७९ ॥ वायुं वायुकुमाराश्च, तद्दीपनकृते व्यधुः। गोशीर्षचन्दनैधोभिः, ज्वालयामासुराशु ताम् ॥ ३८० ॥ गन्धधूपान्बहून्प्राज्य -घृतकुम्भांश्च नाकिनः । ज्वलन्त्यामथ चितायां, चिक्षिपुर्वहुमानतः ।। ३८१॥ मांसादिकेषु दग्धेषु, जलैः क्षीरार्णवाहृतैः । स्तनितास्त्रिदशा विध्या-पयामासुश्चितां ततः ॥ ३८२ ।। अन्येषामपि साधूनां, शरीराणि सुरेश्वराः। प्रतीचीनि चितामध्ये, निदधुः प्रथमेन्द्रवत् ॥ ३८३ ॥ दक्षिणादक्षिणे ऊर्ध्व-दंष्ट्रे त्रिजगताम्पतेः। अगृहीतांतरां भक्त्या, सौधर्मशानवासवौ ॥ ३८४ ॥ शक्रौ चमरबल्लयाख्या-वधो दंष्ट्रे जिनेशितुः । इन्द्रास्त्वन्ये सुराधान्ये, दन्तानस्थीनि च खयम् ॥३८५॥ प्रभोश्चित्योद्भवं भस्म, पुमांसो जगृहुस्ततः । पवित्रवन्धसार्वाणां, सर्वमेवाऽर्हतां शुचि ।। ३८६ ॥
नवमो भवः सुकोशलकथानकम्
॥१५८॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 325 326 327 328 329 330