Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सायमन्येद्यवि दाम-नका श्रेष्ठिनिरोपितः । चण्डालपाटकेऽयासी-दतो ध्वान्तमभृत् क्षितौ ॥२६॥ विधाय कर्तिका हस्ते, शब्दितस्तेन बालकः । सोज्गादज्ञानभावेन, गेहान्तर्बरो यथा ।। २६२ ॥ धृतश्च पाणिना बालो, मृणालमृदुदोर्लतः । संहर्षादिवचैस्तस्य, करुणा तरुणाऽजनि ॥ २६३॥
आः! पाप! कथमीक्ष-माचरिष्यामि निर्दयः। अमुत्र जातश्चण्डालः, किं मे भावि परत्र तु ॥२६४॥ निराग कथं हन्मि, सापराधमिवार्भकम् । न हस्तौ वहतो मेघ, नतोऽमुं मृदुलाङ्गकम् ॥ २६५ ॥ ध्यात्वेति श्वपचेनाऽथ, रटतः कन्दुनिखनम् । कुत्ता कर्तिकया तस्या-अलि: कमलनालवत् ॥२६६॥ तेनाऽभ्यधायि तातस्त्वं, किं मां हंसि कुलारिवत् । मुश्चैकदा, ददत्वाशु, जीवितं तब किङ्करः ॥२६७।। श्वपचः प्राह जीवस्य, यद्यर्थी व्रज दूरतः । अन्यथा कदलीलावं, लविष्यामि शिरस्तव ॥ २६८।। तेनोचे रुदता तात', कर्तास्म्येवमसंशयम् । अद्यप्रभृति ते पुत्रो, जीवरक्षाऽऽदिमं व्रतम् ॥२६९॥ एवमस्त्विति तेनोक्ते, मुमुचे सुलसाऽऽत्मजः। दर्शयामास स प्रातः, श्रेष्ठिनोऽङ्गुलिखण्डकम् ॥२७॥ तद्दर्शनादभूच्छेष्ठी, कृतकृत्य इवाशये । दुर्वारवैरिवाराणां, मारणे हि महासुखम् ॥ २७१ ॥ अथाष्टव्यामटन्नेष, सागरादेशकारिणा । गोकुलस्वामिना दृष्टः, पुण्यसिंहाभिधेन सः॥ २७२ ॥ विलोक्य सुन्दराकारं, बालमेनमुवाच सः । कुतस्त्योऽसि सखे ! सोऽथ, वभाषे शृणु बान्धव ! ॥२७॥ अदृष्टमातृकः सोऽहं, पुमानिव निरक्षरः । उत्सन्नवंशजातश्च, दामन्नक इति श्रुतः॥ २७४ ॥ श्रुत्वेत्युद्यद्दयोद्युक्तो, निरपत्यमृगीदृशः । स्वस्थाः स्नेहलचित्तेना-पयदेनं सुतोपमम् ॥ २७५ ॥
नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः
दर्शयापुत्रो, जाम शिरस्त
रानाशय । दुई
श्रीमु०२४
For Private and Personal Use Only
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330