Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
al
श्रीमुनिसुव्रतस्वामि
सप्तमः सर्गः
चरितम्
॥१४३॥
नवमा अवा
अथोचे नमुचिः क्रुद्ध - स्त्वां विनाऽमी ममाऽखिलम् । मुञ्चतु विषयं मान्य-स्त्वं तु पद्माग्रजत्वतः ॥३९०॥ विष्णुरप्यवदत् स्मित्वा, विषयास्ते मनोहराः । येष्वमी विहरन्त्युच्चैः, पावयन्तो भुवः स्फुटम् ।।३९१।। यत:वतिनो जङ्गम तीर्थ, सदाचारपरायणाः । न सन्ति येषु देशेषु, कुतस्तेषां पवित्रता ॥ ३९२ ॥ यमुपार्जयन्ति वित्तं, कायक्लेशं विधाय मुनयोऽमी । साधयति तमक्लेशेन, नरपतिः पालनात्तेषाम् ॥३९३॥ इक्ष्वाकुवंशसम्भूतै - भरतायैनरेश्वरैः। ये वन्दिताः कथं मत्रिन् !, निःसारयसि तानिह ॥ ३९४ ॥ इत्युक्ते विष्णुना मत्री, प्रत्यूचे कुत्सिताशयः। अलं सामवचोभिस्ते, श्राद्धोद्रोधविधायिभिः ॥३९५।। वासं नेह ददाम्येषां, को निषेद्धा ममाधुना । राज्ञो विप्रियकारित्वात् , प्रत्यक्षा राक्षसा अमी ॥३९६॥ पुनरप्युक्तवान् विष्णुः , प्रशमामृतपूरितः। तिष्ठन्तूद्यान एवाऽमी, नगरीतः पृथकृताः ॥ ३९७ ।। तमृर्षि विहितामपं, न्यगदत्सचिवब्रुवः । पुरो बहिरपि स्थातुं, दो नहि वयं क्वचित् ॥ ३९८ ॥ यद्यमीषां तु मर्यादा - हीनानां विप्रियात्मनाम् । विज्ञप्तिश्चेद्विधाता त्वां, हनिष्यामि शृगालवत् ॥३९९॥ इत्युक्तेरकुपद्विष्णु-मुक्त्वा प्रशमशीतताम् । अतिनिर्मथनादग्नि-वन्दनादपि जायते ॥४०॥ अशुचे !नमुचे ! देहि, स्थानं मे त्रिपदीमिह । अथो नमुचिरित्यूचे, दत्तैषा मुण्डधारक ! ।। ४०१ ॥ ये त्रिपद्या बहिर्मुण्ड्याः , पश्यामि तानहं स्वयम् । दस्युवन्मारयिष्यामि, निक्षिप्य नृपवेश्मनि ॥४०२॥ एवमस्त्विति तेनोक्ते, मुनिना सह मन्त्रिराट् । आगादुपयनं काला-ननं तस्यैव मूर्तिमत् ॥ ४०३ ॥
KOKEXOXOXOXOXOXOX
भूकम्पकारणे विष्णुकुमार
FoXXXXXXXXXXX
॥१४३॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330