Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनिसुब्रतस्वामि
चरितम् ॥१४४॥
नवमो भवः
सर्वज्ञशासनाभिज्ञ!, ननु रूपं करोषि किम् । कोपात्तपांसि भूयांसि, दद्यन्ते मुनिसत्तमः ॥ ४१८॥ कोपेनापि हताः साधो !, स्वार्था दग्धा विपद्यपि । प्रयान्ति नरकं घोरं, भ्रमन्ति च भवार्णवम् ॥४१९॥ देशोनपूर्वकोट्या य-दर्जितं ब्रतमहतः । तत्कषायमनोवृत्तिः, हारयत्येव संयमी ॥ ४२० ॥ एवं शमयितुं कोपं किन्नरास्त्रिदशाङ्गनाः । शशंसुर्विष्णुनिग्रंथं वारंवार ववन्दिरे ॥ ४२१॥ भयार्तो नमुचिः पाद - लग्नः कोपवतामुना। मध्ये पूर्वाऽपराम्भोधे, चिक्षिपे कन्दुकोपमः ॥४२२॥ चकितो मत्रिदोषेण, प्रमादेनाऽपि चात्मनः । विज्ञातवृत्तपद्मोपि, तत्राऽऽयासीद्विवन्दिपुः ॥४२३॥ नेत्राश्रुजलकल्लोल-प्रक्षालितमुनिक्रमः । तं महर्षि नमस्कृत्य, चक्री जल्पितवानिदम् ॥ ४२४ ॥ त्रातः, पद्मोत्तरोऽद्यापि, त्वयि जीवति जीवति । किं सङ्घाशातनाकारी, त्वयि जीवति जीवति ॥४२५॥ चक्रे नमुचिना याकू, ताक् फलमुपस्थितम् । अपात्रे यादृशं चक्रे, ताक् फलमुपस्थितम् ॥४२६।। एकाऽपराधे त्रैलोक्य-मागतं प्राणसंशये । प्रायस्व करुणागार ! जीवरक्षापरायण! ॥ ४२७ ॥ एवमन्येऽपि भावेन, सुरासुरनरेश्वराः । सङ्घोऽपि सान्त्वयामास, भक्तिवाक्यैश्चतुर्विधः॥ ४२८ ॥ अतिदूरत्वतः साधु- शृणोद् भक्तिसंस्तवम् । भूयोभूयः क्रमस्पर्श, सङ्घश्चक्रे चतुर्विधः॥ ४२९ ॥ धीमत्सर्वज्ञशास्त्रार्था - नुगैर्गीतैः सुरस्त्रियः । जातस्मृतेरिवाऽऽत्मानं, समार मुनिसत्तमः ।। ४३० ॥ सङ्घ पादाम्बुजे लीन, चक्रिण भ्रातरं तथा । सुरासुरानपि प्राज्यान, दृष्ट्या कोपं स्म मुश्चति ॥ ४३१ ॥ संहृत्य वपुषा रूपं, ग्रन्थार्थमिव सत्कविः । मूलरूपधरो विष्णु-रभूद्धवनविश्रुतः ॥ ४३२ ॥
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
॥१४४॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330