Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः प्रववृते साधुः, किरीटी मणिकुण्डली । पाणौ कृपाणं बिभ्राणः, कालरात्रिकटाक्षवत् ॥ ४०४॥ वामे वजं भुजे भीम, ज्वालामालाविभीषणम् । खेचरान्फारफूत्कारैः, नाशयन्बालकानिव ॥ ४०५ ॥ पाददर्दरिकाघातै -रधः क्षोणी क्षिपन्निव । उत्कल्लोलान् जलनिधिः, निर्मर्यादानिवाचरत् ॥ ४०६॥ आपगा अपि कुर्वाणः, स्थाने स्थाने प्रतीपगाम् । चिक्षेप जक्ष-चक्राणि, हारच्छिन्नमणीनिव ॥ ४०७॥ वाल्मीकोत्करवत्कामं, दारयन्पर्वतानपि । दहन्महीरुहव्यूहान् , कल्पकालाऽनिलायितः॥ ४०८ ॥ भूपीठखर्गयोरन्त - रालं मातुमिवोन्नतम् । सदेहोऽपि कथङ्कार, स्वर्गे गन्तुमना अयम् ॥ ४०९ ॥ लोकरूपधरः कोऽपि, मूर्तीभूतः पुमानयम् । एवमस्तोकलोकानां, विकल्पान्कल्पयन्नलम् ॥ ४१०॥
॥ सप्तभिः कुलकम् ॥ प्रणष्टं दिग्गजैर्भातः, कुर्वाणैर्मुखचीत्कृतिम् । कथञ्चनाऽभिभूपीठ-मूहे पवनभोजिनः ॥ ४११ ॥ महातेजा महोरस्को, भुवनस्य भयङ्करः । बर्द्धमानो बभौ बाढं, देवाद्रिप्रतिहस्तकः ॥ ४१२ ॥ अथो भुवनभाग्येन, प्रणुन इव नाकिनः । पत्युरासनकम्पोऽभू-भूकम्पेन सहोचकैः ॥ ४१३ ॥ अज्ञासीद् भुवनक्षोभ, सहस्राक्षो महामुनेः । ततः कटाक्षविस्मेराः, समादिक्षत्सुराङ्गनाः ॥ ४१४ ॥ विष्णुर्नमुचिना भद्राः!, कोपितोऽस्ति महामुनिः । अमुं सान्त्वयितुं यात, गीतं गायत बन्धुरम् ॥४१५॥ अथादिष्टा सुधाहार-रमण्यो देवगायनैः । सुकेशी-मञ्जुघोषाद्या, आतोद्यनववादनात् ॥ ४१६ ॥ आगत्य मुनिमानम्य, तस्थुरंशस्थले मुनेः । कर्णमूले जगुस्तस्य, पञ्चमग्रामसुन्दरम् ।। ४१७ ॥
नवमो गया भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330