Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COU
सप्तमः सर्गर
श्रीमुनि सुव्रतखामि
चरितम् ॥१४२॥
ततोऽन्तःपुरमभ्यागात् , स्वयं चक्रधरः सुधीः । प्रतिज्ञापालने सन्त - स्तरन्ते दुष्करेऽपि हि ॥ ३६१ ॥
मिति॥ ३६१ ॥ निर्गत्य नगरादेष, कपटात्क्रतुपाटके । वीक्षितोजनि दुष्टात्मा, त्रेताग्निकुण्डपूरकः ।। ३६२ ॥ तस्याभिषेकमाङ्गल्यं, कर्तुकामाः पुरीजनाः । आगच्छल्लिङ्गिनः सर्वे, विना श्वेताम्बरान्वरान् ॥ ३६३ ॥ सर्वेऽपि लिङ्गिनोऽप्ययु-विना निर्मलचीवरान् । मात्सर्यादिव दुर्बुद्धि-स्तच्छिद्रं स्फुटमैक्षत ॥ ३६४ ॥ आगत्य नगरस्यान्तः, सापेक्षं तानदोऽवदत् । कस्मान्ममाभिषेकाय, नाऽऽयाताः श्वेतभिक्षवः ॥ ३६५ ॥ ये केपि लिङ्गिनोऽप्यासं-स्तेऽप्यायासुर्मम ऋतौ । राजाऽभिगम्यः सर्वैर्हि, राजायत्तास्तपोधनाः ॥ ३६६ ॥ यद्विप्रिया पुनयं, भवतां विप्रियोऽप्यहम् । सदृशे सदृशं कुर्या-दिति वेदविदां श्रुतिः ॥ ३६७ ॥ केचित्परस्य माहात्म्यं, नहि द्रष्टुं सहिष्णवः । मुखबन्धः कृतः पद्म-रिन्दावपि कलापतौ ।। ३६८॥ त्यजतां मामकं राज्यं, गम्यतामन्यतो द्रुतम् । स्थातव्यं भवद्भिर्नात्र, मर्यादावर्जिताशयैः॥ ३६९ ॥ यद्यत्र भवतां किश्चि-द्वीक्ष्येऽहं श्रमणं क्वचित् । तदा तं मारयिष्यामि, न दोषः कथिते सति ॥३७०॥ अथोचे सूरिरप्येवं, येऽमी लोकोत्तरक्रियः। अथ भूपो जगादैवं, त्यजतां विषयो मम ॥ ३७१ ॥ सप्ताहात्परतो ह्यत्र, तिष्ठतां दस्युवन्मृतिः। भविष्यतितरां मुण्डाः!, कथितं पौरसाक्षिकम् ॥ ३७२ ॥ इत्युदित्वा जगामैष, सूरिरप्यवदन्मुनीन् । विधातव्यं किमत्रार्थे ?, यथामति निगद्यताम् ॥ ३७३ ॥ यत:त्रलोक्यवन्द्यपादाजो, भृगुकच्छपुरे स्थितः । दूरेऽस्ति सुव्रतखामी, कथं क्षेमो भविष्यति ? ॥३७४॥
| नवमो भवः
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
॥१४२॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330