Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनि सुव्रक्खामि
चरितम् ॥१३८॥
एकः स बालको दैवा-जिजीव निखिले कुले । निर्ययौ च शुनां चक्रैः, कृतच्छिद्रेण कोलवत् ॥ २४७॥ श्रेष्ठि-सागरपोतस्य, भ्रमन्नेष गृहं ययौ। धृतश्च बहिरेत्येष, क्रियासमभिहारतः ।। २४८॥ दामाञ्जनेन बद्धोसौ, धृतो गेहे दिवानिशम् । दामन्नक इति ख्याति, स प्राप श्रेष्ठिनिर्मिताम् ॥२४९॥ अन्येबुलक्षणैर्लक्षैः, सङ्कीर्णो बहुभिः शुभैः। क्रीडां कुर्वनसौ बालो, वीक्षाञ्चके तपखिना ॥ २५० ॥ अवलोक्य दिशाश्चक्रं, वक्रेतरगुणो मुनिः । अपरं मुनिमाहैवं, बालो भावी गृहेश्वरः ।। २५१ ।। यदूचेभो आयन्त्रहमहवयणुतणुलक्खणेहिं मुणामि । इहु कालउ एयहघरहकम्मिणि भविस्सह स्सामि ॥२५२॥ सागरश्रेष्ठिनाऽश्रावि, मुनिनोदीरितं वचः। कुड्यन्तरस्थितेनोच-क्ष्यि वाच्यं दिवाऽनिशम् ।।२५३।। श्रुत्वेति दध्यौ स वणिग्, नैवैतेऽनृतभाषिणः। भवितव्यं कथमिदं, बलिष्ठा भवितव्यता ॥२५४॥ कथमेष गृहस्वामी, मयि पुत्रेऽपि जीवति । परमुपायः कर्तव्यो, यद्भविष्यः सुधीहि किम् ? ॥२५५।। विस्मृत्येव मुनेर्वाचः, सागरो वणिजाम्पतिः । दामनकमुपाहन्तुं, प्रारेमे निघृणाशयः ॥ २५६ ॥ अथ भूयिष्ठवित्तेन, मोदकानाम्प्रदानतः। चण्डालं चण्डमतिक-स्तोपयामास नित्यशः ॥ २५७ ।। सोऽप्यूचे वणिजांमुख्य !, निर्देशं देहि मेऽधुना । मारितस्तत्प्रसादेन, नीचा घपकृतिप्रियाः ॥२५८॥ ततो रहसि सोऽप्यूचे, निभृतं दामपुत्रकः । मारणीयो दर्शनीयं, प्रत्यभिज्ञानमाङ्गिकम् ॥ २५९ ॥ प्रतिपन्नमिदं वाक्यं श्वपाकेन विपाकतः। दानात्किं नहि सिद्ध्येत, दुःसाधमपि हेलया ॥२६॥
नवमो भवः भूकम्पकारणे विष्णुकुमार
॥१३८॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330