Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनिसुव्रतस्वामिचरितम्
॥१४॥
अयं गृहपतिर्जातो, गृहे मूलं मृगीदृशः । तासां तु वल्लभाः पुग्यो, जामाता वल्लभस्ततः ।। ३०३ ॥ वरं वैधव्यमस्याः स्थान् , माऽभूदस्य गृहेशता । वरं निष्कुण्डलः कर्णो, न च्छेदेऽस्य प्रलम्बता ॥३०४॥ विमृश्येत्युपचण्डालं, गत्वाऽवादीत्कुतो नहि । स त्वया मारितो बाला, खञ्जपाणिश्च निर्मितः ॥३०५॥ सोऽप्युवाच वणिग्नेतः ! खं विनष्टं करोम्यहम् । प्राय एकाऽपराधे हि, क्षमन्ते किल कोविदाः ॥३०६॥ यदूचेस्थानं सर्वस्य दातव्यमेकवाराऽपराधिनः । द्वितीयपतने दन्ता, वक्त्रेणापि विवर्जिताः ।। ३०७॥ अथ स्मित्वावदच्छेष्ठी, साधु साधु त्वयोदितम् । सायं पद्रेश्वरीचैत्ये, प्रेषयिष्यामि तं खलु ॥३०८॥ स विधेयो गतप्राणो, यदि मे प्राणितप्रदः । सङ्केतमिति दत्त्वाऽगा-जामाता भणितोऽमुना ॥३०९॥ ब्रज पूजयितुं भद्र!, कुल्यां पद्रेश्वरी बहिः । परिणीतैनमस्कार्या, पूजनीया मनीषिभिः॥ ३१॥ अथाऽचालीदसौ सायं, स्तोकस्तोकपरिच्छदः । दृष्टः समुद्रदत्तेन, हट्टस्थेन विधेर्वशात् ।। ३११ ॥ दामन्नक ! प्रदोषेऽस्मिन् , कुतो जिगमिषा तव । आचचक्षे स सत्यं तन्-मा गाश्चौरा बहिर्यतः ॥३१२॥ तव स्थाने त्वहं देवी-मिदानीमर्चयामि भोः । त्वमत्र तिष्ठ सन्तुष्टः, प्रस्थितोऽहमितोऽधुना ॥३१३॥ सूचीभेद्यस्तमस्तोम-स्तदपुण्यादिवोत्थितः । बलिव्यग्रकराम्भोजः, सोऽगात्पद्रेश्वरीमठे ॥ ३१४ ॥ प्रविशन्नेष बाणेन, चण्डालेन निपातितः । द्वैतीयीकपदातिश्च, नंष्ट्वाऽगाच्छ्रेष्ठिनो गृहे ।। ३१५ ॥ समुद्रदत्तवृत्तान्तः, कथितः श्रेष्ठिनः पुरः । तेनाऽऽहतो मृतो बाण-बन्धुनेव वणिग्वरः ॥ ३१६ ॥
नवमो भवः भूकम्पकारने विष्णुकुमार
वृत्तान्तः
॥१४॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330