Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खस्ति गोकुलात् श्रेष्ठी सागरपोतः सुतं समुद्रदत्तं सस्नेहमालिजय कुशलं वार्तयति
कार्यश्च अस्य पुरुषस्य धौतपादस्य विषं दीयतां इत्यर्थे न विकल्पः कार्यः॥ वाचयित्वेति तं लेख, विषयाऽचिन्ति सुन्दरः। प्रेयान्ममैष सम्प्राप्त-स्तातेन व्रजमीयुषा ॥ २९०॥ अतः खयमयं गोष्ठात्तातेन प्रेषितः पुरे । विषं मनाममात्रायां प्रमादवशतोऽलिखत् ॥ २९१ ॥ कथमस्य महापुंसः, कामस्येव वपुःश्रिया । प्रदीयते विषं घोरं, दीयते हि विषा खलु ।। २९२ ।। ध्यात्वेति नेत्रराजीवा-जनेन मुखविग्रुषा । विदधे शून्यतालोपः, आकारश्च कृतो नवः ॥ २९३ ॥ अथैव मुद्रितो लेखः, पुण्यात्किन प्रसिद्ध्यति । स्वयमागाद्विषा गेहे, सोऽपि निर्निद्रलोचनः ॥२९४॥ लेखः समुद्रदत्तेन, वाचितो मूलमत्रवत् । गणकश्च समाहूतो, लेखार्थः प्रकटीकृतः ॥ २९५ ॥ असौ सम्यग्निरीक्ष्योच्चैः, शुद्धिरस्याः करग्रहे । अद्यैव हायनान्ते वा, श्रेष्ठी सर्वविदाम्वरः ।। २९६॥ अथवा कथमेवैनं प्रेषयामास गोष्ठतः । समुद्रदत्त ! कर्त्तव्यः, उद्वाहोऽद्यैव सुन्दरः ॥ २९७॥ ततः समुद्रदत्तेन, भूरिवित्तव्ययात्तदा । अकारि सन्ध्यासमये, पाणिग्रहणमङ्गलम् ॥ २९८ ॥ अत्रान्तरे जनरायन् , गोष्ठाच्छ्रेष्ठीत्यभाषत । साधु साधु त्वया लब्धो, जामाता नयनप्रियः ॥२९९॥ श्रुत्वेत्यधायि तेनाऽथ, परिणीता विषा मम । अहो ! दैवस्य वैदुष्यं, सर्वकर्मीणमुत्थितम् ॥ ३०॥ कङ्कणाङ्कितहस्ताजं, भवद्भवलमङ्गलम् । वधू-वरं समायातो, दृष्टवान् वणिजापतिः ।। ३०१॥ यदस्य विग्रहं मूढः, कर्तुमिच्छामि किञ्चन । तदस जायते पुण्या-द्विहीनं मुनिभापितात् ।। ३०२ ॥
शनवमो मका
भूकम्पकारणे विष्णुकुमारवृत्तान्तः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330