Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ना
मनमो भवः
वाकिस्त्रीस्तथा चक्र, छत्र चर्म मणी असिः। कौकिणी दण्डै इत्येकेन्द्रियपश्चेद्रियाण्यपि ॥ २०४॥ समस्तवस्तुजातीनां, भक्तीनाञ्च पृथक् पृथक् । गन्धधातुभिदानाञ्च, महापद्मात्समुद्भवः ॥ २०५ ।। कालात्कालस्य विज्ञानं, भूत-भावि-भविष्यतः। महाकालाद्रव्यविधिः, युद्धभेदास्तु माणवात् ॥२०६॥ शङ्गात्संगीतभृत्यादि-विधयः सर्वसम्मताः। तेषामेकैकशोऽधिष्ठा-यका देवा भवन्ति च ॥ २०७॥ पल्योपमायुषो नित्य - वास्तव्या यामिका इव । ते देवा निधयथापि, महापद्ममुपागताः ॥ २०८ ॥ कृत्वेति भरतक्षेत्रे, पट्खण्ड विजयं जयी । दृष्टपूर्वां वधूरनं, स स्मरन्मदनावलीम् ।। २०९॥ स्त्रीरत्नेन विनाऽमुष्य, चक्रित्वर्द्धिरपूर्यत । तथाऽऽश्रमपदं पद्म-स्ततोगात्सपरिच्छदः ॥ २१ ॥ तापसाश्चक्रूरातिथ्य - मस्मै चक्रधराय ते । जयमेजयभूपोऽपि, दत्तवान्मदनावलीम् ॥ २११॥ सजाताऽशेषरलर्द्धिः, स ययौ हस्तिनापुरम् । नेमतुः पितरौ भक्क्या, विनयो राजपुत्रतः॥ २१२ ॥ विज्ञाय चरितं सूनो-र्लोकोत्तरपराक्रमम् । सोल्लासौ पितरौ स्तः स्म, रससिक्ती लताद्रुमौ ।। २१३ ॥ तदाऽस्माकं निरोपेण, सुव्रतो गणभृत्तमः। विहरन् परिरुयाने, सशिष्यः समवासरत् ॥ २१४ ॥ तं ज्ञात्वा समवसृतं, ततः पद्मोत्तरो नृपः । अगाद्विवदिषुः धर्मे, सत्वराः कृतिनो यतः॥२१५॥ नत्वा सूरिक्रमौ राजा, यथास्थानमुपाविशत् । चकार देशनामित्थं, वैराग्यरसजाह्ववीम् ।। २१६ ॥ अहिंसा धर्मकल्पद्रोः, सुमेरुगिरिकन्दरा । अहिंसा जिनतत्वेषु, सारं परमतत्त्ववत् ।। २१७॥ एकांशेनापि हिंसा स्यात् , पाप्मनि विहिता जनैः । दामनकोदाहरण-मत्र शृणुत भावतः ॥ २१८॥
भूकम्पकारणे विष्णुकुमार
वृतान्ता
For Private and Personal Use Only
Loading... Page Navigation 1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330