Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OXOKAM HaXaxaxekaxXOXOXOXOXOX सप्राभृतः समागत्य, सोज्वोचच्चक्रवर्तिनम् । तवाऽऽज्ञाकारकोऽस्मी-ति बुवंस्तेन विसर्जितः ॥१७॥ आत्मना पत्रिणं मुक्त्वा , कोटीरकुण्डले अपि । तद्दत्ते प्राप्य पूर्वस्या, निरवर्तत चक्रभृत् ॥ १७५ ।। कटिसूत्रं रत्नमयं, वरदामाऽधिपो ददा । चूडामणिकटकानि, तस्मै प्रभासपस्तथा ।। १७६ ॥ याम्यायां वरदामाख्यं, पुरं प्राग्वदसाधयत् । प्रतीच्याञ्च प्रभासेशं, पूर्ववञ्चक्रनायकः ॥१७७॥ सोयात्सिन्धुं तथाऽऽदत्ते, रत्नभद्रासने उमे। ततो वैताख्यमभ्यगात् , साधयामास तत्पतिम् ॥१७८॥ गुहां तमिस्रांगतवान् , कृतमालमसाधयत् । स्त्रीरत्नयोग्यनेपथ्यं, तद्दत्तं प्राप्य च स्थितः॥ १७९ ॥ चक्रिणः शासनात्सिन्धु-मुत्तीर्य गुरुवर्त्मना। प्रथमं निष्कूटं सिन्धोः, सेनानीरप्यसाधयत् ॥ १८०॥ ततो निवृत्त्य सेनानी-शुक्रिणः पार्श्वमभ्यगात् । उद्घाटयत्तमित्रां च, स दण्डेन कृताष्टमः॥१८१॥ चक्रीभरत्नमारूढः, कुम्मेऽस्य न्यस्य दक्षिणे । मणिरत्वं प्रकाशाथ, तमिस्राश्चाविशद् गुहाम् ।। १८२ ।। व्यधादेकोनपश्चाश-मण्डलान्यर्कबिम्बवत् । काकिणीरत्नतोजाच्छ-त्तदुद्द्योतेन चक्रभृत् ॥ १८३॥ उन्मग्नानिमग्ने नद्या-वुत्तीर्य गुरुपद्यया । स्वयमुद्घाटितेनोदक्-द्वारेण च विनियया ॥ १८४ ॥ परभाग गते तस्मिन् , किराता योद्धुमुद्यताः। धिक्परैः परिभूतानां, समाना न परिस्थितिः।। १८५ ॥ अथाभिद्यन्त करिणो, मृत्स्नापिण्डवदुच्चकैः। कलिङ्गवदखण्ड्यन्त, शातकुम्भैस्तुरङ्गमाः॥१८६॥ अत्यन्तास्तक्षुरप्रौः, कर्तरीभिरिव ध्वजाः । आन्तरं तापिनिखाना, योधर्दण्डैः फलानिव ॥ १८७ ॥ प्रहारमिषमासाद्य, तव्यथामथिता इव । लुठन्ति धरणीपीठे, निर्जीवा इव कातराः॥१८८॥युग्मम्।। नबमो भवा भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330