Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनिसुव्रतस्वामि
चरितम् ॥१३६॥
भ्रमः पेतुरगुः सङ्ख्या-नेयुयुधिरे परे । रक्ष रक्षेति जगदुः, केचिच्छत्रून्मुहुर्मुहुः ॥ १८९ ॥ अपात्यन्त किरातानां, पत्तयस्तृणमर्त्यवत् । अथ तैः संस्मृतो मेघः, स वृष्टः प्रलयाब्दवत् ।। १९० ॥ तद्वृष्टिप्रलये प्राप्ते, चक्री चर्म तदाऽस्पृशत् । द्वादशयोजनानीद-मवर्द्धत जलोपरि ॥१९१ ॥ चर्मोपरि स सैन्यो-भूदुर्चवारिनिवारकम् । छत्ररत्नं दधौ चक्री, चर्मवद्विस्तृतं क्षणात् ॥ १९२ ॥ महापद्मोऽथ दण्डे द्राग्, मणिरत्नं न्यवेशयत् । तेनार्केणेव विद्योत-श्चक्रे सैन्यस्य सर्वतः॥ १९३ ॥ गृहपत्याबरलेनो-प्यन्ते ये शालयो प्रगे। लूयन्ते ते च मध्याह्ने, सैन्यं तद्भोजनात्सुखि ॥ १९४ ॥' सप्ताहान्मेषकुमारैः, किराताः प्रतिबोधिताः। नत्वा दत्त्वा च विभवं, तदाज्ञा प्रतिपेदिरे ॥ १९५ ॥ तेनैव चर्मरलेन, गत्वा सिन्धोः परं तटम् । प्रसाध्याऽऽगमदुर्वीश-पार्श्वे सेनापतिस्ततः ॥ १९६ ॥ ततो हिमाचलोपान्ते, सैन्यमावास्य तस्थिवान् । विधिवत्तदधीशञ्च, साधयामास पचिवत् ॥ १९७॥ काकिण्याप्येकया जैत्री, प्रशस्तिमिव शाश्वतीम् । अद्रौ वृषभकूटाख्ये, स्वसज्ञां न्यस्तवानसौ ॥१९८॥ साधयित्वाऽथ सेनानी-गङ्गाया अपि निष्कुटम् । अगाच्चक्रिणमेषोऽपि, नाट्यमालमसाधयत् ॥१९९॥ महापद्मस्ततश्चक्री, गङ्गायास्तटमासदत् । देवीच जाह्नवीश्चक्रे, सिन्धुवद्वशवर्तिनीम् ॥ २०॥ द्वादशयोजनायामा, नवयोजनविस्तरा । निधयो नव विस्पष्टा, मञ्जूषाकृतयोऽभवन् ॥ २०१॥ नेपथ्याद्वा सुशास्त्राणि, मानाङ्कः पाण्डुकानिधेः । नेपथ्यविधयः सर्वे, नृनार्यो पिङ्गलादपि ॥२०२ ॥ चतुदशानां रत्नाना, लक्षणं सर्वरत्नतः । सेनानी गृहपतिश्च, पुरोहितगजी हयः॥ २०३ ॥
नवमो भवा
भूकम्पकारणे विष्णुकुमार
॥१३६॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330