Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥१२॥ नवनो भवः तत् श्रुत्वा तन्सुतोवादी-तात! प्रेषय मां द्रुतम् । मातुः पिटगृहे कार्य-सिद्धिनों दूरवर्तिनाम् ॥४.९॥ विनयादिगुणग्रामैः, सर्वानाराध्य तां सुताम् । परिणीय विधातास्मि, मातुर्मङ्गलसम्पदम् ॥ ४१०॥ रुद्रदत्तोऽप्यथोवाच,युक्तमाऽऽख्याति मत्सुतः। दौहित्रेयाशी प्रीतिः,पौत्रेहन्त! न ताहशी॥४११ इत्युक्त्या रञ्जितः सार्थ-वाहः सर्व विधाय सः। प्रजिघाय ततः पुत्रं, नर्मदानगरं प्रति ॥ ४१२ ।। निवेश्याऽथ बहिः सार्थ, द्वितीयकपुरोपमम् । जगाम मन्दिरं माता - महस्य दुहितुः सुतः ॥ ४१३ ॥ भक्त्या मातामहाऽऽदींश्च, परितोपं निनाय सः। मानयाश्चक्रिरे तेऽपि, सर्वस्याऽऽभ्यागतो गुरुः ॥४१४॥ विनयाधैर्गुणैरेषः, सुबुद्धिस्तानतोषयत् । विनयः कार्मणं लोके, मन्नतबविवर्जितम् ॥४१५॥ ताश्च प्रार्थयते कन्यां, ज्ञात्वा तद्भावमङ्गिनाम् । अन्यधर्माऽभिभूतत्वा- द्ददते न च ते क्वचित ॥४१६।। याते विचारे धर्मस्य, कन्यया प्रतिवोधितः । भावितात्माऽजनि श्राद्धः, सम्यक् सम्यक्त्वसौम्यधीः ॥४१७॥ अथाऽऽदायि सुताऽमुष्मै, मातुः पित्रा धनव्ययः । अप्रीयत तया सोपि, धर्मकामानबाधयत् ॥४१८॥ अन्यदा स्वजनान् पृष्ट्वा, नर्मदासुन्दरीपुरात् । नर्मदासुन्दरी प्राप्य, स जगाम पितुर्गृहम् ॥४१९॥ खोचितप्रतिपच्याऽसौ, श्वश्रू-श्वशुर-संहतिम् । वशीचकार स्वगुणैर्विनयात् को न रज्यते? ॥४२०॥ स महेश्वरदत्तोऽपि, तया सह दिवाऽनिशम् । गणयन् धन्यमात्मानं, कल्याणी भक्तिरहति ॥४२॥ रुद्रदत्तार्षिदत्ते च, जिनधर्मकथानकात् । पुत्रप्रबोधमाहात्म्या-दभूतां पुनराहतौ ॥ ४२२॥ अन्येयुमुखमादर्श, वीक्षमाणा गवाक्षगा। नर्मदासुन्दरी क्षोणी-मनवेक्ष्य प्रमादतः॥४२३ ॥ प्रशंसादोपे कविदत्ताकथानकम् ।।१२०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330