Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमः सर्गः
श्रीमुनि। सुव्रतस्वामि-X चरितम्
॥१३१॥
FoXXXXXXXXXX
मद्गुरोर्वादिसिंहस्य, पुरस्तात्त्वं कथं स्थितः । किमिदं न श्रुतं वाक्य - मिति कद्वद ? वाक्पटो!॥४५॥ रेरे! काननसैरिभ ! प्रतिदिनं, पुच्छच्छटाछोटनं, कुर्वाणेन किमेष केसरिरिपुर्मूढ ! त्वया कोपितः । दृष्टं येन मदान्धसिन्धुरघटागण्डस्थलीपाटन- व्यग्रेणापि रणाङ्गणे विवलितग्रीवेण कान्ताननम् ॥ ४६॥ श्रुत्वेति क्षौल्लिकी वाचं, कोपाजज्बाल सोऽधिकम् । उवाच दूषय क्षुल्ल !, गृहिधर्मों मयोदितः ॥४७॥ उवाच क्षुल्लकः क्षिप्रं, कथं शस्यो गृहाश्रमः ? । यत्र तिष्ठन्ति पश्चापि, सूना नित्यमुदीरिताः॥४८॥ खण्डनी-पेषणी-चुल्ली-जलकुम्भः-प्रमार्जनी । पश्च सूना गृहस्थानां वर्ग तेन न यान्त्यमी ।। ४९ ।। कन्या-फलादि धर्माय, यत्त्वयोदीरितं वचः। तच्च तत्त्वपथोत्तीण, विस्तीर्ण भववर्द्धनम् ॥ ५० ॥ (यदूचे-) भवभ्रमणवीजेन, दाम्पत्येन नियोजिता । योजयित्रे परं कन्या, पाप्मानमुपयच्छति ॥५१॥ संसारकारणं कामः, सर्वतत्रैनिंद्यगते । तस्य प्रबोधं धर्माय, बुवतां कौशलं महत् ! ॥५२॥ मन्मथस्य परित्यागो, यथा निर्वाणसाधनम् । तथैव सहस्तस्य, सिद्धं संसारसाधनम् ।। ५३ ॥ अपुत्रस्य गतिर्नास्ति, यदिदं कथ्यते त्वया । स्वर्गसौख्यभुजः कोऽस्ति, पुत्रः पवनजन्मनः? ॥ ५४॥ बहुपुत्रत्वतः वर्गो, यदि स्यादङ्गिनामिह । तर्हि कुर्कुटगोधासु, खर्गोऽपि बहुसूतिपु ॥ ५५ ॥ यत्त्वया तीर्थकृद्धर्मो, निन्दितो दुष्टचेतसा । एतावता निविष्टः किं, यदिदं न श्रुतं वचः॥५६॥ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयम् , स्तेयं हेयं विषयविरतिः सर्वसङ्गानिवृत्तिः॥
KOKA-KOKOKEKOKOKO-KO-KOKOM
नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः
॥१३१॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330