Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ।। १२५ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदाऽऽगमनमाङ्गल्यं, श्रुत्वाऽस्या जनको मुदा । ताम्रपानेतुमभ्यागा- न्नाह्लादो हि विलम्बकृत् ॥५५६॥ ततो ऋषभसेनाद्यै-र्मिलितैः सुतया समम् । आनन्दबाष्पधाराभिः, क्षितौ धाराधरायितम् ॥ ५५७ ॥ पितुर्निदेशादाचख्यौ निजं वृत्तान्तमात्मजा । द्विगुणः शोकपूरोऽभूत्, तदोत्पन्न इवाञ्जसा ।। ५५८ ।। तत्सङ्गमसुखे जाते, चैत्ये पूजामहोत्सवः । अक्रियत महादान- मदीयत दिवाऽनिशम् ।। ५५९ ।। दीयांशुकं सद्यो गुप्तेर्मोक्षो व्यधीयत । प्रत्यूहे सङ्गमे वाऽपि, धर्म एव निजं धनम् ॥ ५६० ॥ अथ सन्मानितः श्रेष्ठी, जिनदेवेन सादरम् । समं नर्मदया मोदा-नर्मदापुरमीयिवान् ॥ ५६१ ॥ दिनेषु सुखपूर्णेषु, यातेष्वस्याः महोत्सवैः । दशपूर्विण आजग्मुः, सुहस्त्याऽऽख्या मुनीश्वराः || ५६२|| तान्वन्दितुमगादेषा, सपौरा पितृसंयुता । गुरुणाऽपि समारेभे, देशना मोहनाशिनी ॥ ५६३ ॥ प्राप्य प्रस्तावमूचेऽथ, वीरदासोऽनया नु किम् ? । कृतं कर्माऽशुभं येन त्यक्ता पत्या सरित्पतौ ॥५६४॥ अथोवाच मुनिखामी, विन्ध्याद्रिस्तत्र नर्मदा । आपगा तदधिष्ठात्री, मिथ्यादृग् नर्मदासुरी || ५६५ || अन्येद्युर्नर्मदातीरे स्थितं धर्मरुचिं मुनिम् । वीक्ष्य क्रुद्धोपसर्गैस्तं नानाऽऽकारैरताडयत् ।। ५६६ ।। साधोर्निश्वतां वीक्ष्य, प्रणता नर्मदासुरी । प्रतिबोध्यामुना चक्रे, सम्यक् सम्यक्त्वधारिणी ॥ ५६७॥ सा च्युत्वा भ्रातृपुत्रीयं, नर्मदा सुन्दरीत्यभूत् । नर्मदामजने तस्मा दोहदः पूर्वयोगतः ॥ ५६८ ॥ यत्साधुरनया काम - मुपसर्गे विडम्बितः । तत्कर्म भुक्तमम्भोधि- परीहारे निकाचितम् ॥ ५६९ ॥ उदये कर्मणामेषा, गातुर्गीतं महाध्वनेः । स्वरूपं न्यगदत् पत्युः, स तत्याजाऽसतीत्वतः ।। ५७० ।। For Private and Personal Use Only Pay-m 67-04-06 षष्ठः सर्गः नयमो मकः प्रशंसादोषे ऋषिदत्ताकथानकम् ॥ १२५ ॥

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330