Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
सोऽप्युवाच महीनाथ !, पुरातनभवः सखा । मोहनो नामतो कृत्स्न-लोकाचारपरायणः ॥ ६६०॥ भवन्तं समनुज्ञाप्य, कृत्वा बालतपो बहु । अरण्येऽमुत्र सञ्ज, व्यन्तरो नरपुङ्गव! ।। ६६१ ॥ त्वां दृष्ट्वा मृगयाऽऽसक्तं, प्रीत्या पूर्वभवोत्थया। मृगरूपेण मत्पाच, समानीतोसि बोधये ॥ ६६२ ॥ प्रत्यक्षीभूय यक्षोऽथ, स्वागतप्रश्नपूर्वकम् । उवाच काश्यपीनाथं, मित्राणि प्रियकृन्ति हि ।। ६६३ ॥ अद्यप्रभृति कर्तव्यो, जिनधर्मः सुदर्शनः । मयाप्यस्य मुनेः पावे, प्रपन्नं श्रावकवतम् ॥ ६६४ ॥ राजाऽप्युवाच सस्नेह, सत्यमेव गुणानध! । दुर्गतेमूलमार्गाच्च, जीपघातान्निवारितः ॥ ६६५॥ किं ते प्रियङ्करोम्यद्य, सोऽप्युवाच प्रियं नु मे। यदाऽर्हतः पदोपास्ति-र्यच दर्शनपालनम् ॥६६६॥ अथ नत्वा मुनि तौ द्वा-वाऽऽपृच्छय व्यन्तरं सुरम् । साकमायातसैन्येन, प्रापतुः स्वपुरं क्रमात् ॥६६७।। अथ राजा जिनाधीश-बिम्ब निर्माय भासुरम् । त्रिसन्ध्यं विदधे पूजा, सचिवोऽपि महामतिः॥६६८॥ कोऽपि प्रव्राजको धूर्त-स्तौ ज्ञात्वा परमार्हतौ । आगान्मत्रीगृहं जैन, धर्म व्याख्यातवान्बहु ॥६६९॥ ततोऽमुष्य महामत्री, भक्तिं चक्रे दिवाऽनिशम् । धूर्तानां लक्षणमिदं, तुल्ये तुल्यप्रवर्तनम् ॥६७०॥ तेनाऽऽगतं सहाऽऽलोक्य, नृपः प्रोवाच मत्रिणम् । दूषयसि परं हन्त !, सम्यक्त्वं परसंस्तवात् ॥६७१॥ राजन्नेष महाश्राद्धोऽज्यदर्शन्यपि कौतुकम् । राजाऽप्युवाच धूर्तोऽयं, नास्त्ययं परमार्हतः॥ ६७२ ॥ दृशोश्चञ्चलता कामं, धृष्टत्वं स्मरताऽऽननम् । परिव्राजकवेषत्वं, श्रावकत्वं कथम्भवेत् ? ॥ ६७३ ।। चेत्परिव्राजकः श्राद्धो, धत्ते किमु परं व्रतम् । युगपत्सङ्गमो नास्ति, नक्तंदिवसयोरिख ॥ ६७४ ॥
संस्तवदोरे
मनितिलक दृष्टान्तः
For Private and Personal Use Only
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330