Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनि
षष्ठः सर
सुव्रतस्वामिचरितम्
॥१२६॥
तथाह्यासीत्पुरे रम्ये, विजयोपपदे नृपः । नलो नाम सुदुर-वैरिद्रुमदवानलः ॥ ५८६ ।। सौभाग्यसुन्दरी नाम, भाग्यसौभाग्यमन्दिरम् । देवी देवीव रूपेणाऽ-मुष्य शीलेन शालिनी ॥५८७।। मत्री मत्रितिलकाऽऽख्यो, राज्यभारधुरन्धरः। समभूदस्य नीतिज्ञा, प्राज्ञः स ज्ञानशेवधिः ॥५८८।। अन्येधुर्मत्रिणा साक-मारूढो मुद्गभोजिनि । मृगयायै गतो लुब्धैर्लुब्धकैः पापवाहिमिः॥ ५८९ ॥ वनमावृत्य सैन्येन, स्थितोऽन्तर्भूपतिः स्वयम् । कार्दमिकाम्बरधरः, सपत्तिः सशरासनः॥ ५९॥ यावत् कोदण्डमाकृष्य, वाणं क्षिपति भूपतिः। तावन्मृगो जगादैवं, गम्भीरं नरभाषया ॥ ५९१ ॥ कोऽयं न्यायः पशुः स्वामिन् !, कांदिशिकोऽपि हन्यते? ।
जिघासंन्तं जिघांसीया-दिति वेदविदा श्रुतिः ॥ ५९२ ॥ न हृतं भवतः किञ्चि-नापराद्धं मया तव । वने भ्रमामि पवनं, पिवामि क्षत्रियाग्रणी? ॥ ५९३ ॥ श्रुत्वेदं भूपतिः स्माऽऽह, मत्रिनेष मृगः कथम् । भाषते नर भाषाभि-दिव्यरूपसुरो नु किम् ? ॥५९४॥ गन्तुं वने प्रवृत्तोऽथ, हरिणो मन्दचर्यया । विलोकमानो भूपालं, मुहुर्विवलिताऽऽजनम् ॥ ५९५ ॥ अथ मन्त्री जगादाऽथ, गम्यतामस्य पृष्ठतः। किं करोति कुतो याति ?, सर्वाऽऽश्चर्यकरो मृगः ॥५९६॥ ओमित्युक्त्वा महीपालोऽ-नुमृगं यान् शनैः शनैः। मुनिमेकं महारण्ये, कायोत्सर्गपरायणम् ।। ५९७ ॥ नासाग्रदत्तदृगद्वन्द्वं, पश्यन्तं परमं महः । ततः परंपदं वाञ्छ-न द्राक्षीत् क्षतमन्मथम् ॥ ५९८ ॥युग्मम्भो! भो! नमत निर्ग्रन्थं, चेयूय भवभीरवः । इत्युवाच मृगो भूपं, प्रति प्रीतितरङ्गितः ॥ ५९९ ।।
| नवमो भवः
संस्तवदोष मनितिलक वृष्टान्तः
म
॥१२६॥
For Private and Personal Use Only
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330