Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिसुव्रतखामि चरितम्
॥ १२४ ॥
xaxaxaxx
XXXX*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नमस्कार प्रभावेण गतप्राणा पणाङ्गना । मूलोद्देहिकवल्लीव, पपात क्षितिमण्डले ।। ५२६ ॥ विज्ञाय हरिणीप्राण- संहारं नरनायकः । उवाच मन्त्रिणं काश्चि चत्पदे कुरु कामिनीम् ।। ५२७ ॥ अथ मत्री नृपादेशा - द्धरिणीगृहमीयिवान् । नर्मदारुपमालोक्य, विस्मयं गतवान् भृशम् ॥ ५२८ ॥ भद्रे ! कुर्वे नृपादेशाद्, भवन्तीं हरिणीपदे । निर्गमोपायमाधाय साऽवोचत भवत्विति ।। ५२९ ॥ विन्यस्य तत्पदे मन्त्री, गतवान्नृपपर्षदि । ददौ साऽपि धनं तस्या - दीनोद्धार विधित्सया ।। ५३० ॥ अन्येद्युर्याप्ययानं राहू, प्रेषयामास तत्कृते । तं निरीक्ष्य निदध्यौ सा, रक्ष्यं शीलं कथं मया १ ॥ ५३१ ॥ वित्तं गतमपि प्रायः, प्राप्यते प्राणिभिः कथम् । न कदापि शीलरत्नं गृहीतं रागतस्करैः ।। ५३२ ।। ततः सतीतमा शील- रक्षोपायपरायणा । वहन्त्यङ्कोल्लसद्भूरि-कृमिजालकरम्बितम् ॥ ५३३ ॥ गृहश्रोतो जानुदनं, दुर्गन्धं जीर्णधान्यवत् । साक्षान्नरकसङ्काशं, वीक्षते स्म कृतस्मिता ॥ ५३४ ॥ युग्मम् ध्यात्वेति याप्ययानात्सा, समुत्तीर्य महासती । विद्वराहीव तत्पङ्के, लुठति स्माशठाशया ।। ५३५ ।। अहो ! पीयूषकल्पोऽयं, मनुष्यजलभूरसः । इत्युक्त्वा सा पपौ नीरं, शीलार्थे किं न तन्यते ? || ५३६ ॥ क्रुद्धेव क्रोशति स्मैषा, जनान् गालिप्रभाषणात् । शुष्कोव्र्व्यां विलुलोठोच्चैर्वडवेव श्रमाविला ||५३७॥ उवाच वाहमुश- माताऽस्मि देवतास्म्यहम् । एवं शीलस्य रक्षायै, ग्रहिलेव व्यचेष्टते ।। ५३८ ।। अथ विज्ञातवृत्त राहू, प्रेषयन्मात्रिकान्वरान् । तग्रहं निग्रहं कर्तुमसमर्था वृथाऽभवन् ।। ५३९ ।। अथ तैरपि सा मुक्ता, ग्रहिलत्वं वितन्वती । अकरोत्ताण्डवं डिम्मै र्मण्डिता रेणुगुण्डिता ॥ ५४० ॥
For Private and Personal Use Only
षष्टः सर्गः
नवमो भवः
प्रशंसादों
ऋषिदत्ता
कथानकम्
॥ १२४ ॥
Loading... Page Navigation 1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330