Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra XXXXXXXXX@ www.kobatirth.org हन्त श्रेष्ठिन् ! महाभाग ! प्राणभिक्षां प्रयच्छ नः । अविचारितमेतन्मे, कृतं दुष्कृतमद्भुतम् ॥ ३६४ ॥ एवं प्रसाद्य वासांसि दिव्यानि परिधाप्य सः । विभ्रूष्य भूषणैर्नव्यै- रधिरोप्य करीश्वरे ।। ३६५ ।। निःशेषपुर मध्येन, निनायैनं नृपो गृहम् । आसाश्चक्रे च तस्याऽग्रे, पदातिरिव भक्तितः ।। ३६६ ।। युग्मम् ॥ इतोऽपहृत्य तां गुर्वी, शिलां सोऽपि मलिम्लुचः । तत्राऽऽगात्स्खविमानेन यत्राssसीनो नरेश्वरः || ३६७|| असह्यतेजा मध्याह्ने, पूषेवाऽऽभरणद्युता । नत्वाऽमुं चोरवृत्तं खं, नरेन्द्राय न्यवेदयत् ।। ३६८ ।। तदाssकर्ण्य महीशोऽपि परमं विस्मयं गतः । प्रपेदे श्रावकत्वं त निजधाम जगाम च ।। ३६९ ॥ अथ नत्वाऽगमचौरो, विमानेन नभलस्तम् । गच्छतोत्तम्भितास्तेऽपि, वधकाः सघृणी यतः ॥ ३७० ॥ विद्या यदत्र नाऽसिद्ध्यद्व - णिजोऽस्य विचिकित्सया । दस्योरकृतशङ्कस्य, सिद्धिसौधमुपेयुषी ॥ ३७१ ॥ तथा सम्यक्त्वमेवास्य, दूषितव्यं न शङ्कया । निःशङ्कितैः पालनीयं, साधुभिः श्रावकैस्तथा ॥ ३७२ ॥ मिध्यादृशां प्रशंसा न, विधेया मोक्षमिच्छुना । ऋषिदत्ता यथा चक्रे, प्रत्यहं मोहदूषिता ॥ ३७३ ॥ ( तथा हि-) अस्त्यत्र भरतक्षेत्रे, वर्द्धमानजिनोदितम् । श्रीवर्द्धमानपाराहं वर्द्धमानाऽभिधं पुरम् || ३७४ || संप्रतिभूपतिस्तत्र, त्रिखण्डभरताऽधिपः । तस्मिन् वृषभसेनाऽऽख्यः, सार्थवाहो महर्द्धिकः ॥ ३७५ ॥ प्रिया वीरमती तस्य धीमती परमाईती । सहदेव - वीरदासौ, ऋषिदत्ता च पुत्रिका ।। ३७६ ॥ तया गुणैः समाऽऽकृष्टा, आजग्मुस्तत्कृते वराः । तेषां मिथ्यादृशामेष, नादत्त परमार्हतः ॥ ३७७ ॥ परमश्रावकस्याऽपि देया नाऽन्यस्य भूभुजः । अयमर्थः प्रसिद्धोऽभूत्, ख्यातिर्वात्येव सर्वगा ॥ ३७८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नवो भवः विचिकित्सायां धर्मदेवकथानकम्

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330