Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 462
________________ षडोवश्यकाधिकारः ॥७॥ ४५७ मयरहियं दुविहठाण पुणरुत्वं। विणएण कमविसुद्ध किदियम्मं होदिकायबं ॥१०५॥ त्रिविधं त्रिकरणशुद्धं मदरहितं द्विविधस्थानं पुनरुक्तं विनयेन क्रमाविशुद्ध कृतिकर्म भवति कर्तव्यं ॥१.५|| ... त्रिविधं ग्रंथार्थोभयभेदेन त्रिसकारं, अथवाऽवनतिद्वयमेकः प्रकार: द्वादशावतः द्वितीयः प्रकारश्चतुःशिरस्तृतीयं वि. धानमेवं त्रिविधं, अथ वा कृतकारितानुमतिभेदेन त्रिविधं, अथवा प्रतिक्रमणस्वाध्यायबन्दनाभेदेन विविध, अथवा पं. चनमस्कारध्यानचतुर्विशतिस्तवमेदेन त्रिविधमिति । त्रिकर शुद्ध मनोवचनकायाशुभपरिणामविमुक्तं, अय वाऽवनतिद्वयद्वादशावर्चचतुःशिरःक्रियामिः शुद्धं । मदरहितं जात्यादिमदहीनं । द्विविधस्थान द्वे पंर्यककायोत्सगा स्थाने यस्य तत् द्विविध स्यानं । पूनरुक्तं क्रियां क्रियां प्रति तदेव क्रियत इति पुनरुक्तं, विनयेन विनययुक्त्या क्रमविशुद्ध क्रममननिलंध्यागमानुसारेण कृतिकर्म भवति कर्तव्यं । न पुनरुक्तो दोनो द्रव्यार्थिकपर्यायार्थिशिष्यसंग्रहणादिति ॥ १०५॥ . कति दोषविप्रमुक्तं कृतिकर्म भवति कर्तव्यमिति यत्पृष्टं तदर्थमाह

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522