Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलाचार
४८४ अद्धाणगदं णवमं दसमं तु सहेदुगं वियाणाहि । पच्चरखाणवियप्पा णिरुत्तिजुत्ता जिणमदमि ॥ अध्वानगतं नवमं दशमं तु सहेतुकं विजानीहि । प्रत्याख्यानविकल्पा निरुक्तियुक्ता जिनमते॥१४॥ अद्धाणगदं अध्वानं गतमध्वगत मार्गविषयाटवीनद्यादिनिष्क्रमगद्वारेणोपवासादिकरणं अध्वगतं नाम प्रत्याख्यानं नवमं, सह हेतुना वर्चत इति सहेतुकमुपसर्गादिनिमित्तापेक्षमुपवासादिकरणं सहेतुकं नाम प्रत्याख्यानं दशमं विजानीहि, एवमेतान्यत्याख्यानकरणदिकल्पान्त्रिभक्तियुक्तान्तथानुगतान् परमार्थरूपाजिनमते विजानीहीति ॥ १४१ ॥ पुनरपि प्रत्याख्यानकरणविधिमाह;विणए तहाणुभासा
हवदि य अणुपालणाय परिणामे। एदं पच्चक्खाणं
चदुब्धिधं होदि णादव ॥ १४२॥ विनयेन तथानुभाषया
भवति च अनुपालनेन परिणामेन । एतत् प्रत्याख्यानं चतुर्विधं
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522