Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः॥ ७॥ नश्चलचित्तस्य कषायादिवशर्जिनो निषिद्यकाशब्दो भवति केवलं शब्दमात्रकरणं तस्येति ।। १६० ॥
__ आसिकार्थमाह;आसाए विप्पमुक्कस्स आसिया होदिभावदो। आसाए अविप्पमुक्कस्स सदो हवदि केवलं । आशया विप्रमुक्तस्य आसिका भवति भावतः। आशया अविप्रमुक्तस्य शब्दो भवति केवलं॥ १९१ . आशया कांक्षया विविधप्रकारेण मुक्तस्य प्रासिका भ. वति भावतः परमार्थतः, भाशया पुनरविषमुक्तस्यासिकाकरणं शब्दो भवति केवलं, किमर्थमासिकानिषिधकयोस्त्र निरूपणमिति चेन त्रयोदशकरणमध्ये पठिनत्वात्, यथाऽत्र पंचनमस्कारनिरूपणं पडावश्यकानां च निरूपण कृतमेवमनयोरप्पधिकारात् भवतीति नामस्थाने निरूपणमनयोरिति ॥ ११ ॥
चूलिकामुपसंहरबाह;णिज्जुत्ती णिज्जुत्ती एसा कहिदा मए समासेण
अह वित्थारपसंगोऽणियोगदो होदिणादवो। निर्युक्तेर्नियुक्तिः एषा कथिता मया समासेन।। अथ विस्तारप्रसंगो अनियोगात् भवति ज्ञातव्यः॥
नियुक्तेर्नियुक्तिरावश्यकचूलिकावश्यकनियुक्तिरेषा -
Loading... Page Navigation 1 ... 518 519 520 521 522