Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 519
________________ मूलाचारेत्रिकरणैः सर्वविशुद्धः द्रव्ये क्षेत्रे यथोक्तकाले। मौनेनाव्याक्षिप्तः कुर्यादावश्यकानि नित्यं ॥ १४९॥ त्रिकरणैर्मनोवचनकायैः सर्वथा शुद्धो द्रव्यविषये क्षेत्रवि. षये यथोक्तकाले आवश्यकानि नित्यं मौनेनाव्याक्षिप्तः सन् कुर्याद्यतिरिति ॥ १८६ ॥ अथासिकानिषिद्यकयोः किंलक्षणमित्याशंकायामाह; जो होदि णिसीदप्पा णिमीहिया तस्स भावदोहोदि। अणिसिद्धस्स णिसीहिय- सदो हवदि केवलं तस्स ॥ ९०॥ यो भवति निसितात्मा निषिद्यका तस्य भावतोभवति । आनिसितस्य निषिद्यकाशब्दो भवति केवलं तस्य ॥ १९॥ यो भवति निभितो बद्ध आत्मपरिणामो येनासौ निसितात्मा निगृहीतेन्द्रियकषायचित्तादिपरिणामोऽसौ निसितात्माऽथ वा निषिद्धात्मा सर्वथा नियमितपतिस्तस्य भावतो निषिधका भवति अनिषिद्धस्य स्वेच्छापत्तस्यानिषिद्धात्म

Loading...

Page Navigation
1 ... 517 518 519 520 521 522