Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलागरेकायोत्सर्गनियुक्तिरेषा कथिता मया समासेन, संयमतपोद्धिमिच्छतां निर्ग्रन्थानां महर्षीणामिति, नात्र पौनरुक्त्यमाशंकनीयं द्रव्यार्थिकपर्यायार्थिकशिष्यसंग्रहणात्सूत्रवानिकस्वरूपेण कथनाचेति ॥ १८६ ॥
षडावश्यकचूलिकामाहसव्वावासणिजुत्तोणियमा सिद्धोति होइणायब्वो। अह णिस्सेसं कुणदि णणियमा आवासया होति॥ सर्वावश्यकानयुक्तः नियमात्
सिद्ध इति भवति ज्ञातव्यः । अथ निश्शेषाणि करोति
न नियमात् आवासका भवंति ॥ १८७ ॥ भावश्यकानां फलमाह,-अनया गथया सरावश्या. कैनियुक्तः संपूर्णैरस्खलितः संपताघावश्यकैरुधुक्तः परिणवो नियमात निश्चयेन मिद्ध इति भवति ज्ञातव्यो भाविनि वर्चमानबहुपचारोऽन्तर्मुहर्ता सिद्धो भवति, अथ वा सिद्ध एव सर्वावश्यकर्युक्तः संपूर्णो नान्य इत, अथ पुनः शेषात् , स्तोकान निर्गतानि निःशेषाणि न स्तोकरहितानि सावशेषाणि न संपूर्णानि करोत्यावश्यकानि तदा तस्य नियमानि. श्रयात् आवासकाः स्वर्गाद्यावासा भवन्ति तेनैव भवेन न मोक्षः स्यादिति यदि सविशेषानियमात्करोति तदा तु सिदा
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522