Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥७॥ कर्मक्षयसमयः स्यात्, अथ निर्विशेषानियमाच्छैथिल्यभावेन करोति तदा तस्य यतेनियमाः समतादिक्रिया आवासयंति प्रच्छादयंतीति आवासकाः पच्छादकाः नियमाद्भवन्तीत्यर्थः। अथ वा संसारे आवासयंति स्थापयंतीत्यर्थः ॥ १८७ ॥
अथ वाऽऽवासकानापयमर्थ इत्याह;आवासयं तु आवसएसु सव्वेसु अपरिहाणेसु । मणवयणकायगुतिंदियस्म आवासया होत ॥ आवासनं तु आवश्यकेषु सर्वेषु अपरिहानेषु । मनोवचकायगुप्तोंद्रयस्य आवश्यका भवति ॥ १८८
मनोवचनकायैर्गुप्तानींद्रियाणि यस्यासौ मनोवचनका. यगुप्तेन्द्रियस्तस्य मनोवचनकायगुप्तेन्द्रियस्य सर्वेष्वावश्यके. स्वपरिहाणेष्वावसनमवस्थानं यत्तेन आवश्यकाः साधोर्भवं. ति परमार्थतोज्ये पुनरावामकाः कर्मागमहेतव एवेति, अथ वा आवासयंतु इति प्रश्नवचनं, आवश्यकानि संपूर्णानि कयंभूतस्य पुरुषस्य भवंतीति प्रश्ने तत आह- सर्वेषु चापरिहीणेषु मनोवचनकायगुप्तेन्द्रियावश्यकानि भवन्तीति निर्देशः कृत इति ॥ १८॥
आवश्यककरणविधानमाह;तियरण सव्वविसुद्धो दवे खेचे यथुत्तकालमि। मोणेणबाखिचो कुजा आवासया णिचं ॥१८९॥
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522