Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 516
________________ षडावश्य काधिकारः॥७॥ तयाआज्ञाणिद्देसपमाणकितीवण्णणपहावणगुणहूँ । झाणमिणमप्पसत्यं मणसंकप्पोदुवीसत्थो १८५ आज्ञानिर्देशप्रमाणीर्तिवर्णनप्रभावनगुणार्थ। ध्यानमिदमप्रशस्तं मनःसंकल्पस्सु विश्वस्तः ॥१८५ __ आज्ञा श्रादेशमन्तरेण नीत्वा वर्तनं निर्देशः आदेशो वचनम्यानन्यया करणं प्रमाणं सर्वत्र प्रमाणीकरणं कीर्तिः ख्यातिम्तया वणनं प्रशंसनं प्रभावन प्रकाशनं गुणाः शास्त्रमातृत्वादयोऽर्थः प्रयोजनं, आज्ञां मम सर्गेऽपि करोतु निदे. शं मम सर्वोऽपि करोतु प्रमाणीभूतं मां सर्वोऽपि करातु मम कीर्तिवर्णनं सर्वोऽपि करोतु मां प्रभावयन्तु सर्वेऽपि मदीयान गुणान् सर्वेऽपि विस्तारयन्त्विन्यर्थ कायोत्सर्गेण ध्यानमिदमप्रशस्तमेवंविधा मनःसंकल्पाऽविश्वम्तोऽविश्वसनीयो न चिन्तनीयोऽपशम्तो यत इति ॥ १८५ ॥ __कायोत्सर्गनियुक्तिमुरसंहाभारकाउस्सग्गणिजुत्ती एसा कहिया मए समासेण । संजमतवढियाणं णिग्गंथाणं महरिसीणं ।१८६॥ कायोत्सर्गानयुक्तिः एषा कथिता मया समासेन । संयमतपऋद्धिकानां निग्रंथानां महर्षीणां ॥ १८६॥

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522