Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 514
________________ ustवश्यकाधिकारः ॥ ७ ॥ ५०६. । विद्याचरणमहाव्रतसमाधिगुणब्रह्मचर्यपटुकायेषु क्षमानिग्रहार्जवमार्दवमुक्तिविनयेषु च श्रद्धाने ॥ १८२ विद्यायां द्वादशांगचतुर्दश पूर्वविषयः संकल्पः, आचरणे मिक्षाशुद्धयादिपरिणामः, महाव्रतेषु श्रहिंसादिविषयपरिणामः, समाधौ विषयसन्यसनेन पंचनमस्कारस्तवन परिणामः, गुणेषु गुणविषयपरिणाम:, ब्रह्मचर्ये मैथुनपरिहारविषयपरिणामः, षटकायेषु पृथिवीकायादिरक्षण परिणामः, क्षमायां क्रोधोपशमनविषयपरिणामः, निग्रह इन्द्रियनिग्रहविषयोऽमि - लाषः, आर्जवमादवदिषयः परिणामः, मुक्तौ सर्वसंगपरित्यागविषयपरिणामः, विनयविषयः परिणामः, श्रद्धानविषयः परिणामः ॥ १८२ ॥ उपसंहरन्नाह, - एवंगुणो महत्थो मणमकंप्पो पसत्य वीसत्थो । संकष्पोत्तिवियाणह जिणसासणसम्मदं सव्वं ॥ एवंगुणो महार्थः मनः संकल्पः प्रशस्तो विश्वस्तः । संकल्प इति विजानीहि जिनशासनसंमतं सर्वं ॥ एवंगुणः पूर्वोक्तमनः संकल्पो मनः परिणामः महार्थः कर्मक्षयहेतुः प्रशस्तः शोभनो विश्वस्तः सर्वेषां विश्वासयोयः संकल्प इति सम्यग्ध्यानमिति विजानीहि जिनशासने स

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522