Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥७॥ ५॥ आतं रौद्रं च द्वे ध्यायति ध्याने यः स्थितः सन् । एष कायोत्सर्गः उत्थितनिविष्टो नाम ॥ १७८ ॥
आर्तध्यानं रौद्रध्यानं च द्वे ध्याने यः पर्यककायोत्स. गेण स्थितो ध्यायति तस्यैष कायोत्सर्ग उत्थितनिविष्टनामेति ॥ १७८॥ धम्मं सुकं च दुवे
झायदि झाणाणि जो णिसण्णो दु । एसो काओसग्गो
उवविट्ठउट्टिदो णाम॥१७९॥ धर्म शुक्लं च द्वे ध्यायति ध्याने यो निषण्णस्तु । एष कायोत्सर्गः उपविष्टोत्थितो नाम ॥ १७९ ॥ ___धयं शौक्लयं च द्वे ध्याने यो निविष्टो ध्यायति तस्यैष कायोत्सर्ग इहागमे उपविष्टोस्थितो नामेति ॥ १७९ ॥ उपविष्टोपविष्टकायोत्सर्गस्य लक्षणमाहअटुं रुदं च दुवे
झायदि झाणाणि जो णिसण्णो दु। एसो काओसग्गो णिसण्णिदणिसण्णिदो णाम ॥१८॥
Loading... Page Navigation 1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522