Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
मूलाचारेत्यागो देहममत्वस्य तनूत्सृतिरुदाहृता। . उपविष्टोपविष्टादिविभेदेन चतुर्विधा ॥१॥
रौद्रद्वयं यस्यामुपविष्टेन चिन्त्यते ।। उपविष्टोपविष्टारुमा कथ्यते सा तनूत्सतिः ॥२॥ धर्मशुक्लद्वयं यत्रोपविष्टेन विधीयते । तामुन्थिनोपविष्टांकां निगदंति महाधियः॥३॥ मातंगैद्रद्वय यम्मामुत्थितेन विधीयते । तामुत्थिनोपविष्टांकां निगदंति महाधियः ॥ ४ ॥ धर्मशुक्लद्वयं यस्यामुत्थितेन विधीयते । उस्थितोस्थितनाम्ना तामाम पन्ते विपश्चितः ॥५॥
उत्थितोत्थितकायोत्सर्गस्य लक्षणमाहधम्मं सुकं च दुवे झायदिझाणाणिजोठिदो संतो। एसोकाओसग्गो इह उट्ठिदउद्विदोणाम॥१७७ धर्म शुक्लं च द्वे ध्यायति ध्याने यः स्थितः सन्। एष कायोत्सर्गः इह उत्थितोत्थितो नाम ॥१७७ ॥
धर्म्यध्यानं शुक्लध्यान दे ध्याने यः कायोत्सर्गस्थितः सन् ध्यायति तस्यैष इह कायोत्सर्ग उत्थितोस्थितो नामेति ॥ __तथोत्थितनिविष्टकायोत्सर्गस्य लक्षणमाहअट्ट रुदं च दुवे झायदि झाणाणिजोठिदो संतो। एसोकाओसग्गो उहिदणिविहिदोणाम॥१७८
Loading... Page Navigation 1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522