Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 509
________________ ५०७ मूलाधारेनिष्ठीवनं पाटकरणं च वर्जयेत् तथा कायोत्सर्गेण स्थितोऽगामर्श शरीरपरामर्श वर्जयेदेतेऽपि दोषाः सन्त्यतो वर्जनीयाः दशानां दिशामवलोकनानि दश दोषाः, शेषा एकैका इति ॥ - यथा यथोक्तं कायोत्सर्ग कुर्वन्ति तथाहणिक्कूडं सविसेसं बलाणुरूवं वयाणुरूवं च । काओसग्गंधीरा करंतिदुक्खक्खयहाए ॥१७॥ निःकूटं सविशेषं बलानुरूपं वयोनुरूपं च । कायोत्सर्ग धीराः कुर्वति दुःखक्षयार्थम् ॥ १७४ ।। .. निःकूटं मायाप्रपंचानिर्गतं, सह विशेषेण वर्चत इति स. विशेषस्तं सविशेषं विशेषतासमन्वितं बलानुरूपं स्वशक्त्यनुरूपं, वयोऽनुरूपं, बालयौवनवार्द्धक्यानुरूपं तथा वीर्यानुरूपं कालानुरूपं च कायोत्सर्ग धीरा दुःखक्षयार्थ कुर्वन्ति तिष्ठतीति ।। १७४ ॥ मायां प्रदर्शयन्नाह-- जो पुण तीसदिवरिसो सत्चरिवरिसेण पारणाय समो। विसमो य कूडवादी णिविण्णाणीथ सोय जडो॥१७५॥ यःपुनः त्रिंशद्वर्षः सप्ततिवर्षेण पारणेन समः ।

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522