Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥७॥ - कायोत्सर्गेण स्थितः
एतान् दोषान् परिहरेत् ॥ १७२ ।। शिरःप्रकंपितं कायोत्संगण स्थितो यः शिरः प्रकंपयति चालयति तस्य शिप्रकंपितदोषः, मूक इव कायोत्स. र्गेण स्थितो मुखविकारं नासिकाविकारं च करोति तस्य मू. कितदोषा, तथा यः कायोत्सर्गेण स्थितोऽगुलिगणनां क. रोति तस्यांगुलिदोषः, तथा भ्रूविकारः कायोत्सर्गेण स्थितो यो भ्रविक्षेपं करोति तस्य भूविकारदोषः पादांगुलिनतनं वा, वारुणीपायीव-सुरापायी वेति घूर्णमानः कायोत्सर्ग करोति तस्य वारुणीपायीदोषः, तस्मादेतान् दोषान् कायोत्स. र्गेण स्थितः सन् परिहरेद्वर्जयेदिति ॥ १७२ ॥
तथेमांश्च दोषान् परिहरेदित्याह-- आलोगणं दिसाणं गीवाउण्णामणं पणवणं च । णिट्ठीवणंगमरिसो काउसग्गमि बजिजो॥ आलोकनं दिशानां ग्रीवोन्नमनं प्रणमनं च । निष्ठीवनमंगामर्श कायोत्सर्गे वर्जयेत् ॥ १७३ ॥
· कायोत्सर्गेण स्थितो दिशामालोकनं वर्जयेत्, तथा का. योत्सर्गेण स्थितो ग्रीवोनमनं वर्जयेत् तथा कायोत्सर्गेम स्थितः सन् प्रणमनं च वर्जयेत, तथा कायोत्सर्गेण स्थितो
Loading... Page Navigation 1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522