Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥७॥ . ५.१ बलवीर्यमासाद्य च क्षेत्र कालं शरीरसंहननं । कायोत्सर्ग कुर्यात् इमांस्तु दोषान् परिहरन् ॥१७॥
बलवीर्य चौषधाचाहारशक्तिं वीर्यान्तरायक्षयोपशम वाssश्रित्य क्षेत्रबलं कालबलं चाश्रित्य शरीरं व्याध्यनुपहतसंहन. नवर्षभनाराचादिकपपेक्ष्य कायोत्सर्ग कुर्यात्, इमास्तु कध्यमानान् दोषान्परिहरनिति ॥ १७० ॥ .
तान् दोषानाह;घोडय लदा य खंभे कुड्डे माले सवरवधू णिगले लंबुत्तरथणदिट्ठी वायस खलिणे जुग कविट्टे ॥ घोटको लता च स्तंभः कुड्यं माला शवरबधूनिगड: लंबोत्तरः स्तनदृष्टिः वायसः खलिनं युगं कपित्थं ।।
घोटकस्तुरगः स यथा एकं पादमुक्षिप्य विनम्य वा तिष्ठति तथा यः कायोत्सर्गेण तिष्ठति तस्य घोटकसहशो घोटकदोषः, तथा लता इवांगानि चालयन्या तिष्ठति कायोत्सर्गेण तस्य लतादोषः, स्तंभमाश्रित्य यस्तिष्ठति कायोसगँण तस्य स्तंभदोषः स्तंभवत् शून्यहृदयो वा तत्साहच. येण स एवोच्यते तथा कुड्यमाश्रित्य कायोत्सर्गेण यस्तिष्ठति तस्य कुत्यदोषः साहचर्यादुपलक्षणमात्रमेतदन्यदप्याधि. सन स्थातव्यमिति ज्ञापयति, तथा मालापीठाद्युपरि स्थानं प्रय वामस्तकावं यत्तदाश्रित्य मस्तकस्योपरि यदि किंचिदत्र ग
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522