Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
.५०८
मूलाचारआतं रौद्रं च द्वे ध्यायति ध्याने यःनिषण्णस्तु । एष कायोत्सर्गः निषणितनिषण्णितो नाम ॥१८०॥
प्रार्तध्यानं रौद्रध्यानं च द्वे ध्याने यः पर्यककायोत्सर्गेण स्थितो ध्यायति तस्यैष कायोत्सर्ग उपविष्टोपविष्टो नाम १८०
कायोत्सर्गेण स्थित: शुभं मनःसंकल्पं कुर्यात् परंतु का शुभो मन:संकल्प इत्याह;-- दंसणणाणचरित्चे उवओगे संजमे विउस्सग्गे। पञ्चक्खाणे करणे पणिधाणे तह य समिदीसु॥ दर्शनज्ञानचारित्रे उपयोगे संयमे व्युत्सर्गे। प्रत्याख्याने करणेषु प्रणिधाने तथा च समितिषु ॥
दर्शनज्ञानचारित्रेषु यो मनःसंकला उपयोगे ज्ञानदर्शनोपयोगे यश्चित्तव्यापारः संयमविषये यः परिणाम: कायोत्सर्गस्य हेतोर्यत् ध्यानं प्रत्याख्यानग्रहणे यः परिणामः करणेषु पंचनमस्कारषडावश्यकासिकानिषधिकाविषये शुभयोगस्तथा प्रणिधानेषु धर्मध्यानादिविषयपरिणामः समितिषु स. मितिविषयः परिणामः ॥ १८१ ।।
तथा,-- विजाचरणमहब्बदसमाधिगुणवंभचेरछक्काए । खमणिग्गह अज्जवमहवमुचीविणए च सहहणे॥
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522