Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥७॥ ४t भक्तं पानं ग्रामांतरं च चातुर्मासिकवार्षिकचरमान् । ज्ञात्वा तिष्ठंति धीरा अत्यर्थं दुःखक्षयार्थम् ॥ १६६ ।।
भक्तगनयामान्तरचातुर्मास कसांवत्सरिकचरमोचमार्थविषयं ज्ञात्वा कायोत्सर्गे निष्ठति दैवसिकादिषु च धीरा अस्पये दुःखक्षयार्थ नान्येन कार्येणेति ॥ १६६ ॥
यदर्थ कायोत्सर्ग कगेति तमेवार्थ चिन्तयतीत्याह:काओसग्गमि ठिो चिंतिदु
इरियावधस्स अतिचारं । तं सव्वं समाणित्ता
धम्मं सुकं च चिंतेजो॥ कायोत्सर्गे स्थितः चिंतयन् ईर्यापथस्य अतीचारं । तं सर्व समानीय धर्म शुक्लं च चिंतयतु ॥ १७॥
कायोत्सर्गे स्थितः सन ईपथस्यातीचारं विनाशं चिन्तयन् तं नियम सर्व निरवशेष समाप्य समाप्ति नीस्वा पश्चादर्मध्यानं शुक्लध्यानं च चिन्तयविति ॥ १६७॥ तथातह दिवसियरादियप
क्खियचदुमासिवरिसचरिमेसु ।
Loading... Page Navigation 1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522