Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
BE
मूलाचारउद्देशे निर्देशे स्वाध्याये बंदनायां प्रणिधाने। सप्तविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्याः ॥ १६४
उद्देशे ग्रन्यादिप्रारम्भकाले निर्देशे प्रारब्धग्रन्यादिसमासौ च कायोत्सर्गे सप्तविंशतिरुन्छ्वासाः कर्तव्यास्तथा स्वा. ध्याये स्वाध्यायविषये कायोत्सर्गास्तेषु च सप्तविंशतिरुच्छ्वासाः कर्तव्यास्तथा बन्दनायां ये कायोत्सर्गास्तेषु च प्रणिधाने च मनोविकारे चाशुभपरिणामे तत्क्षणोत्पन्ने सप्तविंशतिरुच्छ्वासाः कायोत्सर्गे कर्तव्या इति ।। १६४ ॥
एवं प्रतिपादितक्रमे कायोत्सर्ग किमर्थमधितिष्ठन्तीत्याहकाओसग्गंइरियावहादिचारस्स मोक्खमग्गम्मि वोसट्टचत्तदेहा करंति दुक्खक्खयट्ठाए। कायोत्सर्ग ईर्यापथातिचारस्य मोक्षमार्गे। व्युत्सृष्टत्यक्तदेहाः कुर्वति दुःखक्षयाथं ॥ १६५ ॥
ईपिथातीचारनिमित्त कायोत्सर्ग मोक्षमार्गे स्थित्वा व्युत्सृष्टत्यक्तदेहाः सन्तः शुद्धाः कुर्वन्ति दुःखक्षयार्थमिति ॥
नथा;भत्ते पाणे गामंतरे य चदुमामिवरिसचरिमेसु । णाऊण ठंति धीरा घणिदं दुक्खक्खयट्ठाए ।
Loading... Page Navigation 1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522