Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षष्ठावश्यकाधिकारः ॥७ ॥
पर्यायार्थिकनयापेक्षया पुनश्चतुर्विधस्तथैव प्राह-असणं पाणं तह खादियं चउत्थं च सादियं भणियं ।
एवं परूविदं दु
सद्द हिदु जे सुही होदि ॥ १४९ ॥ अशनं पानं तथा खाद्यं चतुर्थं च स्वाद्यं भणितं । एवं प्ररूपितं तु श्रद्धाय सुखी भवति ॥ १४९ ॥
४८६
एवमशनपान खाद्य स्वाद्यभेदेनाहारं चतुर्विधं प्ररूपितं श्रद्धाय सुखी भवतीति फलं व्याख्यातं भवतीति ॥ १४९ ॥ प्रत्याख्यान नियुक्ति व्याख्याय कायोत्सर्गनियुक्तिस्वरूपं प्रतिपादयन्नाह---
पञ्चक्खाणणिजुती एसा कहिया मए समासेण । काओसग्गणिजुत्ती एतो उडूढं पवक्खामि ॥ प्रत्याख्याननिर्युक्तिः एषा कथिता मया समासेन । कायोत्सर्गनियुक्ति इत ऊर्ध्वं प्रवक्ष्यामि ॥ १५० ॥
·
प्रत्याख्यान नियुक्तिरेषा कथिता मया समासेन कायोत्सर्गनियुक्तिमित ऊर्ध्व प्रवक्ष्य इति । स्पष्टोर्थः ॥ १५० ॥ णामट्ठवणा दव्वे खेते काले य होदि भावे य ।
Loading... Page Navigation 1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522