Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥७॥ ४८७ यत् पालितं न भयं एतत् अनुपालनाशुद्धं ॥१४५॥
आतंकः सहसोत्थितो व्याधिः, उपसर्गो देवमनुष्यति येक्तपीडा, श्रम उपवासालाभमार्गादिकृतः परिश्रमः ज्वररोगादिकृतश्च, दुर्मिवत्तिवर्षाकालराज्यिभंगविड्नरचौराघुपद्रवमयेन शस्याधभावेन भिक्षागः प्राप्त्यभावा, कन्तारे महाटवीविंध्यारण्यादिकभयानकप्रदेशः, एतेषूपस्थितेष्वातंको पसर्गदुर्मिक्षरिकान्तारेषु यत्मतिपालित रक्षितं न भन मनागपि विपरिणामरूपं जातं तदेतत्पत्याख्यानमनुपालनविशुद्ध नाम ॥ १४५॥
परिणामविशुद्धपत्याख्यानस्य स्वरूपमाहरागण व दोसणवमणपरिणामेण दूसिदं तु। तं पुण पच्चक्खाणं भावविसुद्धं तु णादव्वं ॥ रागेण वा द्वेषेण वा मनःपरिणामेण न दूषितं यत्तु। तत् पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यम् ।
रागपरिणामेन द्वेषपरिणामेन च न दुषित न प्रतिहतं विपरिणामेन यत्पत्याख्यानं तत्पुनः प्रत्याख्यानं भावविशुद्धं तु ज्ञातव्यमिति । सम्यग्दर्शनादियुक्तस्य नि:कांक्षस्य वीतरामस्य समभावयुक्तस्याहिंसादिवतसहितशुद्धभावस्य प्रत्या. ख्यानं परिणामशुद्धं भवेदिति ॥ १४६ ॥
Loading... Page Navigation 1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522