Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 496
________________ डावश्यकाधिकारः ॥ ७ ॥ एदेसिं पत्तेयं परूवणा होदि तिपि ॥ १५२ ॥ कायोत्सर्गः कायोत्सर्गी कायोत्सर्गस्य कारणं चैव एतेषां प्रत्येकं प्ररूपणा भवति त्रयाणापि ॥ १५२ ॥ कायस्य शरीरस्योत्सर्गः परित्यागः कायोत्सर्गः स्थितस्यासीनस्य सर्वोगचलनरहितस्य शुभध्यानस्य वृत्तिः कायोत्सर्गोऽस्यास्तीति कायोत्सर्गी असंयतसम्यग्दृष्ट्यादिभव्यः कायोत्सर्गस्य कारणं हेतुरेव तेषां त्रयाणामपि प्रत्येकं प्ररूपणा भवति ज्ञातव्येति ॥ १५२ ॥ तावत्कायोत्सर्गस्वरूपमाह; - वोसरिदबाहुजुगलो चदुरंगुलअंतरेण समपादो । सव्वंगचलणरहिओ काउस्सग्गो विसुद्धो दु १५३ व्युत्सृष्टबाहुयुगलश्चतुरंगुलांतरं समपादः । सर्वांगचलनरहितः कायोत्सर्गो विशुद्धस्तु ॥ १५३ ॥ व्युत्सृष्टं त्यक्तं बाहुयुगलं यस्मिन्नवस्थाविशेषे सो व्युत्सृष्टबाहुयुगलः प्रलंबितभुजश्चतुरं गुलमन्तरं ययोः पादयोस्तौचतुरंगुलान्तरौ चतुरंगुलान्तरौ समौ पादौ यस्मिन्स चतुरंगुलान्तरसमपादः सर्वेषामंगानां करचरण शिरोनोवाक्षिभूविकारादीनां चलनं तेन रहितः सर्वागचलनरहितः सर्वाक्षेप

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522