Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 497
________________ ४६२ मूलाचारे विमुक्तः, एवंविधस्तु विशुद्धः कायोत्सर्गो भवतीति ॥१५३॥ कायोत्सर्गक स्वरूपनिरूपणा याह; मुक्खट्ठी जिदणिद्दो सुतत्थविसार दो करणसुद्धो आदबलविरियजुत्तो काउस्सग्गी विसुद्धप्पा १५४ मोक्षार्थी जितनिद्रः सूत्रार्थविशारदः करणशुद्धः । आत्मबलवीर्ययुक्तः कायोत्सर्गी विशुद्धात्मा ॥ १५४॥ मोक्षपर्ययत इति मोक्षार्थी कर्मक्षयप्रयोजनः, जिता निद्रा येनासौ जितनिद्रः जागरणशीलः सूत्रञ्वार्थश्च सूत्रार्थैौ तयोविशारदो निपुणः सूत्रार्थविशारदः, करणेन क्रियाया परिणामेन शुद्धः करणशुद्धः आत्मबलवीर्ययुक्तः आत्माहारशक्तिक्षयोपशमशक्तिसहितः कायोत्सर्गी विशुद्धात्मा भवति ज्ञातव्य इति ॥ १५४ ॥ कायोत्सर्गमधिष्ठातुकामः प्राह;काउस्सग्गं मोक्ख पहदेसयं घादिकम्म अदिचारं इच्छामि अहिहादुं जिणसेविद देसिदत्तादो १५५ कायोत्सर्गं मोक्षपथदेशकं घातिकर्म अतिचारं । 'इच्छामि अधिष्ठातुं जिनसेवितं देशितस्तस्मात् ॥ १५५ कायोत्सर्ग मोक्षपदेशकं सम्यग्दर्शनज्ञानचारित्रोपकारकं घातिकर्मणां ज्ञानदर्शनावरणमोहनीयान्तराय कर्मणामती

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522