Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 500
________________ षडोवश्यकाधिकारः ॥७ ॥ संवत्सरमुत्कृष्टं भिन्नमुहूर्तं जघन्यंं भवति । शेषाः कायोत्सर्गा भवंति अनेकेषु स्थानेषु ॥ १५९ ॥ ४६५ संवत्सरं द्वादशमासमात्र उत्कृष्टं प्रमाणं कायोत्सर्गस्य जघन्येन प्रमाणं कायोत्सर्गस्यान्तर्मुहूर्तमात्रं संवत्सरान्तर्मुर्दूमध्येऽनेक विकला दिवसरात्र्यहोरात्रभेदभिन्नाः शेषाः कायोत्सर्गानेकेषु स्थानेषु बहुस्थानविशेषेषु शक्त्यपेक्षया कार्याः, कालद्रव्य क्षेत्रभावकायोत्सर्गविकल्पा भवतीति १५६ दैव सिकादिप्रतिक्रमणे कायोत्सर्गस्य प्रमाणमाह - अट्ठसदं देवमियं कल्लद्धं पक्खियं च तिष्णिमया उसासा कायव्वा गियमं ने अपम तेण ॥ १६०॥ अष्टशतं दैवसिकं कल्येधं पाक्षिकं च त्रीणि शतानि उच्छ्वासाः कर्तव्या नियमांते अप्रमत्तेन ॥ १६० ॥ अष्टभिरधिकं शतमष्टोत्तरशतं दैवसिके पनिरूपणे दैवसिकप्रतिक्रमण विषये कायोत्सर्गे उच्छूवामानामष्टोत्तरशतं कर्त्तव्यं कल्लद्धं रात्रिक्रमतिक्रमण विषय कायोत्सर्गे चतुःपंचाशदुच्छ्वासाः कर्त्तव्याः पाक्षिके च प्रतिक्रमणाविषये कायोत्सर्गे त्रीणि शतानि उच्छवासानां चिन्तनीयानि स्थातव्यानि विधेयानि नियमान्ते वीरभक्तिकायोत्सर्गकाले प्रमादरहितेन यनवताविशेषे सिद्धभक्तिप्रतिक्रमणभक्तिचतुर्विंशतितीर्यकर

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522