Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 498
________________ . षडावश्यकाधिकारः ॥७॥ ४६३. चारं विनाशनं घातिकर्मविध्वंसकमिच्छाम्यहमधिप्नातुं यतः कायोत्सर्गों जिनर्देशितः सेवितश्च तस्मात्तमधिष्ठातुमिच्छामीति ॥ १५५ ॥ कायोत्सर्गस्य कारणमाह:एगपदमस्सिदस्सवि जोअदिचारो दुरागदोसेहि गुत्तीहिं वदिकमो वाचदुहिं कसाएहिं व वदेहिं॥ एकपदमाश्रितस्यापि यः अतिचारस्तु रागद्वेषाभ्यां । गुप्तीनां व्यतिक्रमो वा चतुर्भिः कषायैः वा बूतेषु ॥ एकपदमाश्रितस्यैकपदेन स्थितस्य योऽती वारो भवति रागद्वेषाभ्यां तथा गुप्तीनां व्यतिक्रमः कषायैश्चतुर्मिी स्यात् व्रतविषये वा यो व्यतिक्रमः स्यात् ॥ १५६ ॥ .. तथा;छज्जीवणिकाएहिं भयमयठाणेहिं बंभधम्मेहिं। काउस्मग्गं ठामिय तं कम्मणिघादणट्ठाए १५७ षड्जीवनिकायैः भयमदस्थानः ब्रह्मधर्मे । कायोत्सर्ग अधितिष्ठामि तत्कनिघातनाथ ॥ १५७ पजीवनिकायैः पृथिव्यादिकायविराधनद्वारेण यो न्यतिक्रमस्तथा भयमदस्थानः सप्तभयाष्टमदद्वारेण यो व्यतिक्र. .मस्तथा ब्रह्मवर्यविषये यो व्यतिक्रमस्तेनाऽऽगतं यत्कमैकप

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522