Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
Be
मूलाचारे
एसो काउसग्गे णिक्खेवो छव्विहो ओ ॥ १५१
नाम स्थापना द्रव्यं क्षेत्रं कालः च भवति भावश्च । एषः कायोत्सर्गे निक्षेपः षड्विधो ज्ञेयः ॥ १५१ ॥
खरपरुषादिसावद्यनामकरणद्वारेणागतातीचारशोधनाय कायोत्सर्गो नाममात्रकायोत्सर्गे वा नामकायोत्सर्गः, पापस्थापनाद्वारेणागताती चारशोधन निमित्त कायोत्सर्गपरिणतप्रतिर्विवता स्थापनाकायोत्सर्गः, सावद्यद्रव्यसेवाद्वारेणागता तीचारनिईरणाय कायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञोऽनुपयुक्तस्तच्छरीरं वा द्रव्य कायोत्सर्गः, सावद्य क्षेत्रसेवनादागतदोषध्वंसनाय कायोत्सर्गः कायोत्सर्गपरिणत सेवित क्षेत्रं वा क्षेत्रकायोत्सर्गः, सावद्य कालाच रणद्वारागतदोषपरिहाराय कायोत्सर्गः कायोत्सर्गपरिणतसहितकालो वा कालकायोसर्ग: मिथ्यात्वाद्यती चारशोधनाय भावकायोत्सर्गः कायोत्सर्गव्यावर्णनीयप्राभृतज्ञ उपयुक्त संज्ञान जीवप्रदेशो वा भावकरयोत्सर्ग, एवं नामस्थापनाद्रव्यक्षेत्र कालभावविषय एष कायोत्सर्गनिक्षेपः षड्विधो ज्ञातव्य इति ।। १५१ ।।
कायोत्सर्गकारणमन्तरेण कायोत्सर्गः प्रतिपादयितुं शक्यत इति तत्स्वरूपं प्रतिपादयन्नाह -
काउस्सग्गो काउसग्गी काउस्सग्गस्स कारणं चेव ।
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522